नवीदिल्ली, पीएचएफ लीजिंग लिमिटेड, एनबीएफसी स्वीकुर्वन् निक्षेपः, मंगलवासरे उक्तवान् यत् सः इक्विटी-ऋणस्य मिश्रणस्य माध्यमेन एककोटि-डॉलर्-पूञ्जीम् संग्रहितवान् यस्य उपयोगः नूतन-भूगोलेषु विस्तारार्थं भविष्यति।

अस्मिन् प्रायः ६० प्रतिशतं इक्विटी ४० प्रतिशतं ऋणं च अन्तर्भवति इति जालन्धर-मुख्यालयस्य कम्पनी विज्ञप्तौ उक्तवती।

इदं अचलसम्पत्त्याः (LAP) विरुद्धं बंधकऋणं प्रदाति तथा च ई-वाहनानां वित्तपोषणं करोति, मुख्यतया ई-रिक्शा, ई-लोडरः, ईवी–2 चक्रीयः च

“6 मिलियन अमेरिकीडॉलर् इक्विटी इन्फ्यूजनः अस्मान् उद्योगस्य मानदण्डानुसारं स्वस्थं ऋण इक्विट अनुपातं निर्वाहयितुं साहाय्यं करिष्यति। वयं नूतनभूगोलेषु गन्तुं धनस्य उपयोगं करिष्यामः तथा च वर्षे वर्षे ५० प्रतिशताधिकं वृद्धिं निर्वाहयिष्यामः” इति पीएचएफ लीजिंग् इत्यस्य मुख्यकार्यकारी अधिकारी शाल्या गुप्ता वदति।

ऋणं विद्यमानऋणदातृभ्यः अपि च ऑनबोर्डिङ्ग ने ऋणदातृभ्यः उद्धृतम् अस्ति। कुल ८२ व्यक्तिः कम्पनयः च इक्विटी किशमिशदौरे भागं गृहीतवन्तः तथा च कम्पनी मार्च २०२४ तमे वर्षे चोलमण्डलम इन्वेस्टमेण्ट् एण्ड् फाइनेंस कम्पनी, एसएमसी मनीवाइज, विवृत् फाइनेंशियल इत्यादीनां त्रीणि नवीनऋणदातृणां ऑनबोर्ड् कृतवती

पीएचएफ लीजिंग् इत्यनेन सह कार्यं कुर्वतां ऋणदातृणां मध्ये एसबीआई, एयू लघुवित्तबैङ्कः, एम.ए.

पीएचएफ लीजिंग् १० राज्येषु यूटीषु च १२० तः अधिकेषु स्थानेषु कार्यं कुर्वन् अस्ति, तथा च ५०० जनाः कार्यरताः सन्ति ।