नवीदिल्ली, कौशलविकासः उद्यमिता च मन्त्रालयः, स्विग्गी च शनिवासरे स्विग्गी इत्यस्य खाद्यवितरणस्य द्रुतवाणिज्यजालस्य च अन्तः कौशलस्य रोजगारस्य च अवसरान् प्रदातुं एकं उपक्रमं प्रारब्धवन्तः।

साझेदारी स्विग्गी इत्यनेन सह सम्बद्धानां भोजनालयसाझेदारानाम् २.४ लक्षं वितरणसाझेदारानाम्, कर्मचारिणां च लाभाय भविष्यति।

एषा उपक्रमः भोजनालयसञ्चालने जनानां कृते रोजगारस्य, प्रशिक्षणस्य, प्रशिक्षणस्य च अवसरं प्रदास्यति, तथा च खुदराप्रबन्धनस्य विविधपक्षेषु।

स्विग्गी कौशलपरिकल्पनायाः अन्तर्गतं तस्य वितरणसाझेदारमञ्चः स्किल इण्डिया डिजिटल हब् (SIDH) इत्यनेन सह एकीकृतः भविष्यति, यत् स्विग्गी इत्यस्य कार्यबलाय ऑनलाइन कौशलविकासपाठ्यक्रमेषु, प्रमाणपत्रेषु, प्रशिक्षणमॉड्यूलेषु च प्रवेशं प्रदास्यति।

कौशलविकासस्य उद्यमशीलतायाश्च केन्द्रीयराज्यमन्त्री (स्वतन्त्रप्रभारः) (एमएसडीई) जयन्तचौधरी अवदत् यत्, "अद्यतनस्य साझेदारी दर्शयति यत् सार्वजनिकनिजीसाझेदारी कथं (रसद)क्षेत्रे कार्यबलस्य कृते त्वरिततां कर्तुं नूतनमार्गान् च निर्मातुं शक्नोति। अत्र विशालाः अवसराः सन्ति।" अस्मिन् अन्तरिक्षे, अस्माभिः सह अधिकान् निगमाः संलग्नाः द्रष्टुम् इच्छामः” इति ।

एमएसडीई-सचिवः अतुलकुमारतिवारीः अवदत् यत्, "साझेदारी द्वयोः स्तरयोः परिवर्तनं चालयिष्यति। एतेन खुदरा-आपूर्ति-शृङ्खला-रसद-क्षेत्रस्य आर्थिकयोगदानं वर्धयिष्यति, तथैव कार्यबलस्य कृते कौशल-उन्नयन-पुनर्-कौशल-अवकाशाः सृज्यन्ते, येषां दृष्टिः सङ्गतः भविष्यति अस्माकं प्रधानमन्त्री।"

सः अग्रे अवदत् यत् स्किल इण्डिया डिजिटल हब (SIDH) इत्यनेन सह एकीकृत्य, स्विग्गी स्किल्स् इति उपक्रमस्य अन्तर्गतं स्विग्गी साझेदारमञ्चः स्वस्य पारिस्थितिकीतन्त्रं कौशलऋणं, पाठ्यक्रमं, क्रेडिट्, प्रमाणपत्रं च प्राप्तुं समर्थं करिष्यति, येन व्यक्तिः स्वकौशलं, आजीविकायाः ​​अवसरं च तस्य माध्यमेन वर्धयितुं सशक्तं करिष्यति एतत् मञ्चम्।

स्विग्गी फूड मार्केटप्लेस् इत्यस्य मुख्यकार्यकारी रोहितकपूरः अवदत् यत्, "अस्माकं भागिनानां एप्स् मध्ये MSDE इत्यस्य Skill India Digital Hub (SIDH) इत्यनेन सह एकीकरणस्य योजना अस्ति, येन प्रायः २.४ लक्षं वितरणसाझेदाराः, अस्माकं २ लक्षं रेस्टोरन्टसाझेदारानाम् कर्मचारी च सहजतया ऑनलाइन-प्रवेशं कर्तुं समर्थाः भवेयुः कौशलविकासपाठ्यक्रमाः, अफलाइनप्रमाणपत्राणि, प्रशिक्षणमॉड्यूलानि च" इति ।

"स्विग्गी इन्स्टामार्ट-सञ्चालनेषु वयं देशे सर्वत्र ३,००० व्यक्तिभ्यः भर्तीं प्रदातुं समर्थाः भविष्यामः। वयं एमएसडीई-द्वारा प्रशिक्षितानां २०० जनानां प्रशिक्षणं, इण्टर्न्शिप् च प्रदातुं योजनां कृतवन्तः, वरिष्ठस्तरस्य अस्माकं द्रुत-वाणिज्य-सञ्चालनेषु" इति कपूरः अजोडत्।