मन्त्री अवदत् यत् अस्मिन् क्षेत्रे वृद्ध्यर्थं सक्षमीकरणं पारिस्थितिकीतन्त्रमपि निर्माति यत्र कौशलं शिक्षा च साकं हस्तेन कार्यं कुर्वन्ति।

राष्ट्रीयराजधानीयां एकस्मिन् कार्यक्रमे ‘स्विग्गी स्किल्स्’ इति उपक्रमस्य आरम्भं कुर्वन् चौधरी उक्तवान् यत् सार्वजनिक-निजी-साझेदारी क्षेत्रे कार्यबलस्य कृते त्वरिततां प्राप्तुं नूतनान् मार्गान् च निर्मातुं शक्नोति।

“अस्मिन् अन्तरिक्षे विशालाः अवसराः सन्ति, अस्माभिः सह अधिकान् निगमाः संलग्नाः द्रष्टुम् इच्छामः” इति मन्त्री अपि अवदत् ।

ऑनलाइन खाद्यवितरणमञ्चः स्विग्गी तथा कौशलविकासोद्यममन्त्रालयेन (MSDE) सहकार्यं कृत्वा स्वस्य खाद्यवितरणस्य त्वरितवाणिज्यजालस्य च अन्तः कौशलस्य रोजगारस्य च अवसरान् प्रदातुं शक्यते।

कौशलविकास-उद्यम-मन्त्रालयस्य सचिवः अतुलकुमारतिवारी-मतानुसारं साझेदारी खुदरा-आपूर्ति-श्रृङ्खला-रसद-क्षेत्रस्य आर्थिकयोगदानं वर्धयिष्यति, तथैव कार्यबलस्य कृते कौशल-अपस्किल-पुनर्-कौशल-अवकाशान् सृजति।

स्विग्गी फूड मार्केटप्लेस् इत्यस्य मुख्यकार्यकारी रोहितकपूरः अवदत् यत् भारतस्य खाद्य-पेय-क्षेत्राणि, खुदरा-क्षेत्राणि च तीव्रगत्या विस्तारं प्राप्नुवन्ति, येन समग्र-जीडीपी-मध्ये प्रायः १३ प्रतिशतं योगदानं भवति, महत्त्वपूर्णं रोजगारं च उत्पद्यते |.

“यथा यथा एतेषु क्षेत्रेषु अङ्कीकरणेन वृद्धिः त्वरिता भवति तथा तथा सम्पूर्णे मूल्यशृङ्खले कुशलकार्यबलस्य तत्कालीनावश्यकता वर्तते” इति सः अजोडत् ।

‘स्विग्गी स्किल्स्’ इत्यस्य योजना अस्ति यत् साझेदारानाम् एप्स् मध्ये MSDE इत्यस्य Skill India Digital Hub (SIDH) इत्यनेन सह एकीकृत्य प्रायः 2.4 लक्षं वितरणसाझेदाराः तथा च द्वौ लक्षौ रेस्टोरन्टसाझेदारानाम् कर्मचारिणः ऑनलाइन कौशलविकासपाठ्यक्रमाः, ऑफलाइनप्रमाणपत्राणि, प्रशिक्षणमॉड्यूलानि च सहजतया प्राप्तुं शक्नुवन्ति।

“स्विग्गी इन्स्टामार्ट-सञ्चालनेषु वयं देशे सर्वत्र ३००० व्यक्तिभ्यः भर्तीं कर्तुं शक्नुमः । वयं MSDE द्वारा प्रशिक्षितानां २०० जनानां प्रशिक्षणं, प्रशिक्षणं च प्रदातुं योजनां कृतवन्तः, वरिष्ठस्तरस्य अस्माकं द्रुतवाणिज्यसञ्चालनेषु” इति कपूरः अवदत्।