भुवनेश्वरः मुख्यमन्त्री मोहनचरणमाझी इत्यनेन उक्तं यत् ओडिशायां "डबल इञ्जिन्" इति सर्वकारः अस्ति यत् राज्यस्य विकासे समृद्धौ च साहाय्यं करिष्यति।

शनिवासरे कटकमण्डलस्य बाङ्कीविधानसभाखण्डे बरङ्ग इत्यत्र सभां सम्बोधयन् सः अवदत् यत् भाजपायाः ओडिशानगरे जनकेन्द्रितं सर्वकारं प्रदत्तम्।

"ओडिशा-नगरे द्विगुण-इञ्जिन-सर्वकारः अस्ति, यत् राज्यस्य विकासे समृद्धौ च साहाय्यं करिष्यति। एतत् जनकेन्द्रितं सर्वकारम् अस्ति। अस्माकं प्रतिबद्धता नूतनं ओडिशा-नगरं निर्मातुं वर्तते" इति मुख्यमन्त्री अवदत्।

"डबल इञ्जिन्" इति पदस्य प्रयोगः भाजपानेतृभिः केन्द्रे अपि च राज्ये अपि दलस्य सत्तां निर्दिश्यते ।

"सरकारस्य निर्माणानन्तरं तत्क्षणमेव वयं पुरीनगरस्य श्रीजगन्नाथमन्दिरस्य चत्वारि अपि द्वारं उद्घाटयितुं निश्चयं कृतवन्तः, तथैव भगवतः कोषः रत्नभण्डारः अपि उद्घाटयितुं। एतेन राज्यसर्वकारः जनकेन्द्रितः इति ज्ञायते" इति माझी अवदत्।

सः भाजपा भिन्नविचारधारा विश्वस्य बृहत्तमः दलः इति उक्तवान्, तस्य सदस्यतां ग्रहीतुं जनानां कृते आह्वानं च कृतवान्।

सः अवदत् यत् भाजपायाः विचारधारा देशस्य विकासः, सर्वान् जनान् यात्रायां सह नेतुम् अस्ति।

ओडिशानगरे भाजपायाः लक्ष्यं निर्धारितं यत् विद्यमानानाम् ४१ लक्षसदस्यानां मध्ये न्यूनातिन्यूनं १ कोटिसदस्याः सुनिश्चिताः भवेयुः।

माझी अपि एकस्य दलस्य कार्यकर्तुः गृहे मध्याह्नभोजनं कृतवान् ।

"अस्माकं दलस्य समितिसदस्यत्वेन कार्यं कुर्वती कुन्मुम् इत्यस्मै धन्यवादं ददामि। अहं तस्याः गृहे मध्याह्नभोजनं कृतवान्, सा च पखल् (आर्द्रतण्डुलैः) सह १५ वस्तूनि परोक्षितवती" इति सः पत्रकारैः सह अवदत्।