वर्षा 13 सितम्बर पर्यन्तं भविष्यति।मौसमविभागेन षट् जिल्हेषु , कन्नूर, कोझिकोड, मलप्पुरम्, त्रिशूर, एर्नाकुलम च पीत-सचेतनाः जारीकृताः। एतेषु षट् जिल्हेषु ६४.५ मि.मी.तः ११५.५ मि.मी.पर्यन्तं प्रचण्डवृष्टिः भविष्यति ।

अस्मिन् काले भूस्खलनं, भूस्खलनं, जलप्रवणं च प्रवणक्षेत्रं न गन्तुं जनान् अपि चेतवति स्म ।

दुर्बलप्रदेशेषु निवसतां सुरक्षितस्थानेषु स्थानान्तरणं कर्तुं सल्लाहः दत्तः अस्ति ।

राज्यस्य आपदाप्रबन्धनप्राधिकरणेन मौसमविभागेन पूर्वानुमानितस्य प्रचण्डवृष्टेः विषये सावधानता ग्रहीतुम् अपि जनान् चेतवति।

प्रचण्डवृष्ट्या दुर्दृश्यता, जलप्रवाहस्य/ वृक्षस्य उत्थापनस्य कारणेन यातायातस्य/ विद्युत् अस्थायीरूपेण बाधा, सस्यानां क्षतिः, आकस्मिकजलप्रलयः च भवितुम् अर्हति

मौसमविभागेन अपि दुर्गन्धयुक्तस्य मौसमस्य पूर्वानुमानं कृतम् अस्ति, यत्र वायुवेगः ४५-५५ कि.मी.प्रतिघण्टां यावत् भवति, केरलस्य उपरि ६५ कि.मी.

प्रतिकूलमौसमस्थितौ मत्स्यजीविभ्यः अस्मिन् काले केरल-कर्नाटक-लक्षद्वीप-तटयोः उद्यमं न कर्तुं सल्लाहः दत्तः अस्ति ।

सोमवासरे आलाप्पुझा, एर्नाकुलम्, त्रिशूर्, मलप्पुरम्, कोझिकोड, कन्नूर्, कासरगोडे च जिल्हेषु पीत-सचेतनायाः घोषणा अपि आईएमडी-संस्थायाः कृता।

स्मर्तव्यं यत् वायनाड्-मण्डले प्रचण्डवृष्ट्या ३० जुलै दिनाङ्के विशालाः भूस्खलनानि अभवन् येषु मृत्युः, विनाशः च अभवत् ।

विश्वमौसमविशेषणसेवाभिः उक्तं यत् ३० जुलै दिनाङ्के वायनाड्-नगरे या वर्षा अभवत्, सा अस्मिन् क्षेत्रे सर्वाधिकं अधिका, तृतीया च इति अभिलेखः राज्ये २०१८ तमस्य वर्षस्य जलप्रलयस्य क्रोधं अतिक्रान्तवान् आसीत् ।

अध्ययनानाम् अनुसारं ज्ञातं यत् ३० जुलै दिनाङ्के यदा वायनाडस्य मुण्डक्कई, चोरालमाला, अट्टमलाई इत्यादिषु क्षेत्रेषु भूस्खलनं जातम् तदा एकस्मिन् दिने १४० मि.मी. जुलैमासस्य २२ दिनाङ्कात् आरभ्य अस्मिन् प्रदेशे प्रायः निरन्तरं वर्षा भवति तथा च केषुचित् क्षेत्रेषु एकस्मिन् मासे १.८ मीटर् अधिकं वर्षा अपि अभवत्

नॉर्वे, भारत, मलेशिया, अमेरिका, स्वीडेन्, नेदरलैण्ड् इत्यादीनां वैज्ञानिकाः, शोधकर्तारः च विगत ४५ वर्षेषु वर्षायाः तीव्रता १७ प्रतिशतं अधिका अभवत् इति ज्ञापयन्ति। तेषां भविष्यवाणी अपि अस्ति यत् केरलदेशे एकदिवसीयवृष्टेः अत्यन्तं विस्फोटः अधिकं ४ प्रतिशतं अधिकः भवितुम् अर्हति तथा च अधिकाधिकं विनाशकारी भूस्खलनं अपि जनयितुं शक्नोति।