मुम्बई-नगरस्य टाटा-समूहस्य स्वामित्वे एयर इण्डिया-संस्थायाः २०२३-२४ तमस्य वर्षस्य टाटा-सन्स्-संस्थायाः वार्षिकप्रतिवेदने उक्तं यत्, वित्तवर्षे २४ मध्ये ६० प्रतिशतं हानिः ४४४४.१० कोटिरूप्यकाणि यावत् अभवत्

वित्तवर्षे २१,३८७.९६ कोटिरूप्यकाणां हानिः अभवत् इति वार्षिकप्रतिवेदने उक्तम्।

प्रतिवेदनवर्षे २३.६९ प्रतिशतं वर्धमानं ३८,८१२ कोटिरूप्यकाणि अभवत्, यदा तु ३१,३७७ कोटिरूप्यकाणां कारोबारः अभवत् इति प्रतिवेदने उक्तम्।

प्रतिवेदने उक्तं यत् एयरएशिया इण्डिया (AIX Connect) इत्यस्य एयर इण्डिया एक्स्प्रेस् इत्यनेन सह विलयेन, विस्तारा इत्यस्य एयर इण्डिया इत्यनेन सह प्रचलति विलयेन च समूहः स्वस्य विमाननसन्निधिं सुदृढं कुर्वन् अस्ति।

तया अपि उक्तं यत् एयर इण्डिया इत्यनेन ५१,३६५ कोटिरूप्यकाणां सर्वोच्चसमेकितवार्षिकसञ्चालनराजस्वं प्राप्तम्, यत् वित्तवर्षे २३ तः २४.५ प्रतिशतं अधिकम् अस्ति, यत् क्षमतायाः वृद्ध्या प्रेरितम् अस्ति, यत् १०५९-मिलियन-उपलब्ध-सीट्-किलोमीटर्-पर्यन्तं भवति, यत् पूर्ववर्षस्य अपेक्षया २१ प्रतिशतं अधिकम् आसीत् उक्तवान्‌।

वार्षिकप्रतिवेदनानुसारं २०२२-२३ मध्ये ८२ प्रतिशतं यावत् यात्रीकारकस्य ८५ प्रतिशतं यावत् सुधारः अपि अभवत् ।

प्रतिवेदनवर्षे ८०० दैनिकविमानयानानि चालयित्वा ४०.४५ मिलियनं यात्रिकाः उड्डीयन्ते, येषु ५५ आन्तरिकाः, ४४ अन्तर्राष्ट्रीयगन्तव्यस्थानानि च सन्ति इति तया उक्तम्।

टाटा-समूहस्य पूर्णतया त्रीणि विमानसेवानि सन्ति -- एयर इण्डिया, एयर इण्डिया एक्स्प्रेस्, एआइक्स च -- यदा तु विस्तारा समूहस्य सिङ्गापुरविमानसेवायाश्च ५१:४९ संयुक्तोद्यमः अस्ति ।

विस्तारा स्वस्य बैनरेण नवम्बर् ११ दिनाङ्के अन्तिमविमानयानं करिष्यति, नवम्बर् १२ दिनाङ्के एयर इण्डिया इत्यनेन सह तस्य परिचालनं विलीनं भविष्यति इति पूर्वमेव घोषितम् अस्ति।

अपि च एयर इण्डिया एक्स्प्रेस् प्रमुखः आलोकसिंहः शुक्रवासरे आन्तरिकसञ्चारद्वारा घोषितवान् यत् एआइएक्स कनेक्ट् इत्यस्य विलयः अक्टोबर् १ दिनाङ्के भविष्यति।