सशस्त्रसमूहेन अस्य प्रकारस्य अष्टमः ड्रोन्-इत्यस्य पातनं “पीडितानां प्यालेस्टिनी-जनानाम् विजयाय यमन-विरुद्धस्य अमेरिकन-ब्रिटिश-आक्रमणस्य प्रतिक्रियारूपेण च” इति हौथी-सैन्य-प्रवक्ता याह्या-सारेया शनिवासरे अवदत् एकस्मिन् वक्तव्ये यथा सिन्हुआ समाचारसंस्थायाः समाचारः।

यदा अयं ड्रोन् अवरुद्धः तदा "वैरिणः कार्याणि कुर्वन् आसीत्" इति सरेया अजोडत् ।

परन्तु यमनस्य सर्वकारसमर्थकसशस्त्रसेनानां अन्तः एकः स्रोतः अवदत् यत् "अमेरिकादेशस्य ड्रोन्-विमानस्य अवरोहणस्य हुथी-सङ्घस्य प्रतिपादनस्य समर्थनार्थं प्रमाणं नास्ति" इति ।

अनामिकः स्रोतः अवदत् यत् "एतादृशाः दावाः प्रायः हौथी-दलेन युद्धे स्वयोद्धानां मनोबलं वर्धयितुं रणनीतिरूपेण क्रियन्ते" इति ।

एतावता अमेरिकीपक्षतः हुथी-दावानां विषये कोऽपि पुष्टिः न अभवत् ।

एमक्यू-९, यत् रीपर इति अपि ज्ञायते, तत् मानवरहितं विमानं मुख्यतया अमेरिकीसैन्यगुप्तचरसङ्गठनैः निगरानीय-युद्ध-कार्यक्रमयोः कृते उपयुज्यते

हौथीविद्रोहिणः पूर्वं यथा दावस्य समर्थनार्थं चित्राणि वा भिडियो वा न प्रस्तावितवन्तः, यद्यपि एतादृशी सामग्री प्रचारदृश्येषु दिवसाभ्यन्तरे दृश्यते।

परन्तु २०१४ तमे वर्षे यमनस्य राजधानी सना-नगरं जब्धं कृत्वा वर्षेषु हौथी-दलेन बहुवारं जनरल् एटॉमिक्स-एमक्यू-९ रीपर-ड्रोन्-इत्येतत् पातितम् लालसागरस्य गलियारे ।

विद्रोहिणः कथं विमानस्य अधः गच्छन्ति इति विषये सारी न किमपि विवरणं न दत्तवान् । परन्तु इरान्-देशेन वर्षाणां यावत् ३५८ इति नाम्ना प्रसिद्धेन भू-वायु-क्षेपणास्त्रेण विद्रोहिणः सज्जीकृताः सन्ति । इरान् विद्रोहिणः शस्त्रं दातुं नकारयति, यद्यपि संयुक्तराष्ट्रसङ्घस्य शस्त्रनिषेधस्य अभावे अपि तेहरानदेशे निर्मिताः शस्त्राणि युद्धक्षेत्रे यमनदेशं प्रति गच्छन्तेषु समुद्रयानेषु च प्राप्तानि सन्ति।

हुथी-जनाः "उत्पीडितानां प्यालेस्टिनी-जनानाम् विजयाय, प्रिययमन-देशस्य रक्षणाय च स्वस्य जिहादी-कर्तव्यं निरन्तरं कुर्वन्ति" इति सारी अवदत्

प्रत्येकं मूल्यं प्रायः ३० मिलियन डॉलरं यावत् भवति, कृषकाः ५०,००० पादपर्यन्तं (१५,२४० मीटर्) ऊर्ध्वतायां उड्डीयन्ते, अवतरणस्य आवश्यकतायाः पूर्वं २४ घण्टापर्यन्तं सहनशक्तिं च प्राप्नुवन्ति अमेरिकीसैन्येन, सी.आय.ए.-संस्थायाः च वर्षाणां यावत् यमनस्य उपरि एतत् विमानं उड्डीयन्ते ।

दावानां अनन्तरं हुथी-सङ्घस्य अल-मसीराह-उपग्रह-वार्ता-चैनेल्-इत्यनेन इब्ब-नगरस्य समीपे अमेरिका-नेतृत्वेन बहुविध-वायु-आक्रमणानां सूचना दत्ता । अमेरिकीसैन्येन तत्क्षणमेव आक्रमणानि न स्वीकृतानि, परन्तु अमेरिकनजनाः जनवरीमासादारभ्य हौथी-लक्ष्याणि तीव्ररूपेण प्रहारं कुर्वन्ति ।

अक्टोबर्-मासे गाजा-देशे युद्धस्य आरम्भात् आरभ्य हुथी-सैनिकाः ८० तः अधिकानि व्यापारिक-पोतानि क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च लक्ष्यं कृतवन्तः । ते एकं पोतं गृहीत्वा द्वौ मग्नौ अस्मिन् अभियाने यस्मिन् अभियाने चत्वारः नाविकाः अपि मारिताः सन्ति। अन्ये क्षेपणास्त्राः, ड्रोन् च लालसागरे अमेरिकीनेतृत्वेन गठबन्धनेन अवरुद्धाः अथवा स्वलक्ष्यं प्राप्तुं असफलाः अभवन्, येषु पाश्चात्त्यसैन्यपोतानि अपि सन्ति

विद्रोहिणः वदन्ति यत् ते इजरायल्, अमेरिका अथवा यूके इत्यनेन सह सम्बद्धान् जहाजान् लक्ष्यं कृत्वा गाजादेशे हमासविरुद्धं इजरायलस्य अभियानस्य समाप्तिम् बाध्यं कुर्वन्ति। परन्तु आक्रमितानां बहवः जहाजानां द्वन्द्वेन सह अल्पः वा कोऽपि सम्बन्धः नास्ति, येषु केचन इरान्-देशं प्रति गच्छन्ति स्म ।

तेषु आक्रमणेषु रक्तसागरे ग्रीकध्वजयुक्तं तैलवाहकं सोउनियन इति जहाजं प्रहारं कृतवान् । गतसप्ताहे साल्वेजर्-जनाः ज्वलन्तं तैल-टैंकर-वाहनं दूरीकर्तुं प्रारम्भिकं प्रयासं त्यक्तवन्तः, येन सोयुनियन-नगरं अटत्, तस्य दशलाख-बैरल्-तैलस्य च प्रक्षेपणस्य जोखिमः अभवत्