गडचिरोली, समाजे परिवारेषु दरारः न रोचन्ते इति अवलोक्य महाराष्ट्रस्य उपमुख्यमन्त्री अजीतपवारः उक्तवान् यत् सः तस्य अनुभवं कृतवान्, पूर्वमेव च स्वस्य त्रुटिं स्वीकृतवान्, यत् सद्यः लोकसभायां स्वपत्न्याः सुनेत्रायाः मातुलपुत्रस्य सुप्रियासुले च मध्ये भवितुं शक्नुवन्तः स्पर्धायाः स्पष्टः सन्दर्भः मतदानम् ।

एकमासात् न्यूनेन समये एतत् द्वितीयवारं यदा राकांपानेता पवारः सार्वजनिकरूपेण स्वीकृतवान् यत् सः स्वपत्न्याः राकांपा-नेता सुले इत्यस्य विरुद्धं स्वमातुलस्य शरदपवारस्य पुत्रीं विरुद्धं स्थापयित्वा त्रुटिं कृतवान्, तथा च टिप्पणीं कृतवान् यत् राजनीतिः गृहे न प्रविष्टव्या।

राज्ये महायुतिगठबन्धनस्य एकस्य घटकस्य एनसीपी-पक्षस्य दलस्य विभाजनस्य अनन्तरं प्रथमे सामान्यनिर्वाचने दुर्बलप्रदर्शनस्य पृष्ठभूमितः त्रुटिः "स्वीकारः" अभवत्

शुक्रवासरे गडचिरोलीनगरे राकांपाद्वारा आयोजितं जनसम्मनसभां सम्बोधयन् अजीतपवारः दलनेता राज्यमन्त्री धर्मरावबाबाआत्रमस्य पुत्री भाग्यश्रीं शरदपवारनेतृत्वेन राकांपा (सपा) प्रति पारं गन्तुं निरुत्साहयितुं प्रयतितवान्।

आगामिनि राज्यसभानिर्वाचने भाग्यश्रीः तस्याः पितुः च सम्भाव्यप्रतिस्पर्धायाः विषये अटकाः प्रचलन्ति।

"पुत्रीं पितुः अपेक्षया अधिकं प्रेम न करोति। बेल्गामनगरे विवाहे दत्त्वा अपि सः (आत्रम्) गडचिरोलीनगरे तस्याः पार्श्वे स्थित्वा तां जिलापरिषदः अध्यक्षं कृतवान्। अधुना भवन्तः (भाग्यश्रीः) स्वपितुः विरुद्धं युद्धं कर्तुं निश्चिताः सन्ति।" . किम् एतत् सम्यक् अस्ति?" उपसीएम समागमं पृष्टवान्।

"भवन्तः स्वपितुः समर्थनं कुर्वन्तु, तस्य विजये साहाय्यं च कुर्वन्तु यतोहि केवलं तस्य एव क्षेत्रस्य विकासाय क्षमता, दृढनिश्चयः च अस्ति। समाजः कदापि स्वस्य परिवारस्य भङ्गं न स्वीकुर्वति" इति सः अवदत्।

एतत् परिवारस्य भङ्गः इव अस्ति इति अजीतपवारः भाग्यश्री-राजनैतिक-चरणस्य विषये तस्याः पितुः च मध्ये विद्यमानस्य दरारस्य उल्लेखं कृत्वा अवदत्।

"समाजाय एतत् न रोचते। मया अपि तथैव अनुभवः, मम त्रुटिः अपि स्वीकृता" इति सः अवदत्।

अजीतपवारस्य नेतृत्वे राकांपा २०२४ तमे वर्षे लोकसभानिर्वाचने घोरः ड्रबिंग् अभवत्, यतः तया निर्वाचनं कृतं बारामती सहितं चतुर्णां निर्वाचनक्षेत्रेषु त्रीणि निर्वाचनक्षेत्राणि हारितानि। तस्य विपरीतम् शरदपवार-नेतृत्वेन स्थापितः गुटः स्वस्य प्रतिस्पर्धितेषु १० आसनेषु अष्टसु आसनेषु विजयं प्राप्तवान् ।

गडचिरोलीमण्डलस्य अहेरीनगरस्य विधायकः आत्रमः अजीतपवारस्य पक्षं कृतवान् अस्ति।

"आत्रमस्य पुत्री स्वपितुः राजनीतिं शिक्षितवती। आतरामः राजनीतिषु 'वस्तदः' (मास्टरः) आसीत् यः सर्वदा एकं चालनं वक्षःस्थलस्य समीपे एव स्थापयति स्म, समुचितसमये च तत् क्रीडति स्म। वस्तद इव आत्रम् अपि स्वस्य सर्वं न पाठयति।" pupil,"अजित पवार चुटकी लेते हुए।