दीमापुरस्य केन्द्रीयमन्त्री रामदास अथवलेः शनिवासरे अवदत् यत् तस्य रिपब्लिकन् पार्टी आफ् इण्डिया (ए) निवेशकान् नागालैण्ड्-देशे स्व-इकायिकाः स्थापयितुं प्रोत्साहयिष्यति, यस्मिन् विकासस्य विशाल-क्षमता वर्तते।

चुमौकेडिमा इत्यत्र पत्रकारसम्मेलनं सम्बोधयन् सामाजिकन्यायस्य सशक्तिकरणस्य च राज्यस्य मन्त्री अथवाले उक्तवान् यत् पूर्वोत्तरे निवेशः बेरोजगारीविषये सम्बोधनं करिष्यति।

महाराष्ट्रदेशस्य मन्त्री नागालैण्ड्-देशस्य मुख्यमन्त्री नेइफिउ रियो इत्यस्य भारतस्य वाणिज्यिकराजधानी मुम्बईनगरं तत्रत्याः व्यापारिकसमुदायेन सह मिलितुं आमन्त्रितवान् इति अवदत्।

अथवाले समाजकल्याणविभागस्य अधिकारिभ्यः आह यत् ते दीमापुरे, सोम, तुएनसाङ्ग इत्यत्र महिलानां बालकानां च व्यसननिवृत्तिकेन्द्रस्य, जिलाविकलाङ्गपुनर्वासकेन्द्रस्य च दीमापुरे समष्टिक्षेत्रीयकेन्द्रस्य लम्बितविषयेषु अवलोकनं कुर्वन्तु।

प्रधानमन्त्रिजनधनयोजनायाः अन्तर्गतं नागालैण्ड्देशे कुलम् ३ लक्षं खातानि उद्घाटितानि, १२२.२१ कोटिरूप्यकाणि च स्वीकृतानि इति अपि सः प्रकाशितवान्।

प्रधानमन्त्रिमुद्रायोजनायाः अन्तर्गतं प्रायः १,४०,००० लाभार्थिभ्यः १९२८.४५ कोटिरूप्यकाणि प्रदत्तानि, प्रधानमन्त्रि उज्जवालायोजनायाः अन्तर्गतं १,२२,००० जनानां कृते पाकगैससंयोजनानि प्रदत्तानि इति सः अवदत्।

प्रधानमन्त्री आवासयोजनायाः (ग्रामीण) अन्तर्गतं २०१८-२०२४ कालखण्डे ३१०.५२ कोटिरूप्यकाणां व्ययेन प्रायः १०,००० गृहाणि निर्मिताः इति सः अवदत्।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे देशे महती आर्थिकप्रगतिः दृश्यते, एनडीए-सर्वकारस्य अस्मिन् कार्यकाले तृतीयस्थानं प्राप्तुं शक्यते इति अपेक्षा अस्ति।

अथवाले इत्यनेन अपि प्रतिपादितं यत् २०२३ तमे वर्षे राज्यसभानिर्वाचने द्वौ आसनौ प्राप्तः तस्य दलः नेइफिउ रियो-नेतृत्वेन सर्वकाराय सर्वं समर्थनं निरन्तरं करिष्यति इति।