लण्डन्, एम्बैटलड् ब्यूटी ब्राण्ड् द बॉडी शॉप् इति भारतीयमूलस्य सौन्दर्यप्रसाधनस्य दिग्गजस्य माइक जटानिया इत्यस्य निवेशस्य साहाय्येन प्रशासनात् उद्धारितः अस्ति यत् तस्य अवशिष्टाः ११३ यूके-भण्डाराः व्यापारं कुर्वन्ति इति शनिवासरे एतत् उद्भूतम्।

'गार्डियन'-पत्रिकायाः ​​अनुसारं जटानिया-स्थापितायाः वृद्धि-पूञ्जी-संस्थायाः Auréa इत्यस्य नेतृत्वे एकेन संघेन बॉडी शॉप इन्टरनेशनल् इत्यस्य सर्वाणि सम्पत्तिः क्रीतवती आसीत्, येषु तस्य यूके-भण्डाराः, आस्ट्रेलिया-उत्तर-अमेरिका-देशेषु च चौकीनां नियन्त्रणं च अज्ञात-राशिं दत्तम् अस्ति

"बॉडी शॉप इत्यनेन सह वयं विश्वस्य ७० तः अधिकेषु विपण्येषु अत्यन्तं संलग्नाः उपभोक्तृभिः सह यथार्थतया प्रतिष्ठितं ब्राण्ड् प्राप्तवन्तः" इति जटानिया अवदत् ।

"वयं ब्राण्डस्य नैतिक-कार्यकर्ता-स्थितेः श्रद्धांजलिम् अददात् यत्र ग्राहकाः शॉपिङ् कुर्वन्ति तत्र सर्वेषु चैनलेषु उत्पाद-नवीनतायां निर्बाध-अनुभवेषु च निवेशं कृत्वा तेषां अपेक्षां अतिक्रमितुं अथकं ध्यानं दातुं योजनां कुर्मः" इति सः अवदत्

यूके-नगरस्य निवेशकः पूर्वं १० वर्षपूर्वं विक्रयणपूर्वं वुड्स् आफ् विण्ड्सर, यार्ड्ले, हार्मोनी हेयरकेर् इत्यादीनां व्यक्तिगतसेवाब्राण्ड्-स्वामित्वस्य लोर्नामीड्-इत्यस्य चालनं कृतवान्

शुक्रवासरे विलम्बेन सौदान् अन्तिमरूपेण निर्धारितवन्तः द बॉडी शॉप् इत्यस्य नूतनाः स्वामिनः यूके-नगरस्य कस्यापि भण्डारस्य बन्दीकरणस्य योजनां न कुर्वन्ति ये प्रायः १३०० जनानां संचालनं कुर्वन्ति, नियोजयन्ति च।

"अस्माकं विश्वासः अस्ति यत् भण्डाराः ब्राण्डस्य ग्राहकैः सह सम्पर्कस्य महत्त्वपूर्णः भागः अस्ति। वयं स्वाभाविकतया एस्टेट् इत्यस्य पदचिह्नस्य निरीक्षणं करिष्यामः यत् वयं तस्य संयोजनस्य माध्यमेन कार्यप्रदर्शनस्य अनुकूलनं कुर्मः इति सुनिश्चितं कुर्मः" इति Auréa प्रवक्ता अवदत्।

१९७६ तमे वर्षे अनिता रोडिक् इत्यनेन नैतिकसौन्दर्यब्राण्ड्रूपेण स्थापितं द बॉडी शॉप् इति नूतनस्वामिना ऑरेलियस् इत्यनेन घोषणायाः अनन्तरं फरवरीमासे प्रशासने प्रविष्टम्, यः मासत्रयपूर्वं कम्पनीं क्रीतवन् आसीत्

ततः परं एफआरपी एडवाइजरी इत्यस्य प्रशासकाः ८५ दुकानानि बन्दं कृतवन्तः, यदा तु प्रायः ५०० दुकानकार्यं न्यूनातिन्यूनं २७० कार्यालयस्य भूमिकाः च कटिताः इति वृत्तपत्रस्य प्रतिवेदने उक्तम्।

परन्तु भारतसहिताः अधिकांशः एशियायाः विक्रयस्थानानि मताधिकारधारकैः चालिताः इति कथ्यते, अद्यापि च कार्यं कुर्वन्ति इति कथ्यते ।

यूके-माध्यमानां समाचारानुसारं जतानिया अध्यक्षरूपेण कार्यं करिष्यति तथा च सौन्दर्यब्राण्ड् मोल्टन ब्राउनस्य पूर्वमुख्यकार्यकारी चार्ल्स डेण्टन् नवप्राप्तव्यापारस्य मुख्यकार्यकारीरूपेण कार्यं करिष्यति।

"अहम् अस्य ब्राण्डस्य नेतृत्वं कर्तुं यथार्थतया उत्साहितः अस्मि, यस्य मया बहुवर्षेभ्यः प्रशंसा कृता। वयं स्वीकुर्मः यत् व्यापारस्य पुनः सजीवीकरणाय साहसिककार्याणां आवश्यकता भविष्यति, उपभोक्तृकेन्द्रितस्य, व्यावसायिकरूपेण चपलचित्तस्य च आवश्यकता भविष्यति।

"अस्माकं विश्वासः अस्ति यत् अग्रे स्थायिभविष्यम् अस्ति तथा च प्रबन्धनदलेन सह निकटतया कार्यं कुर्वन् द बॉडी शॉपस्य अद्वितीयं, मूल्य-प्रेरितं, स्वतन्त्रं भावनां पुनः स्थापयितुं लक्ष्यं कुर्मः" इति डेण्टनः अवदत्

FRP Advisory इत्यस्य निदेशकः Steve Baluchi इत्यनेन अपि उक्तं यत्, "वयं The Body Shop इत्येतत् अनुभविभ्यः नूतनेभ्यः स्वामिभ्यः समर्पयितुं समर्थाः स्मः येषां सफलखुदरा परिवर्तनस्य दीर्घः अभिलेखः अस्ति। ते तस्य गृहे नाम ब्राण्ड् इत्यस्य विशालं मूल्यं ज्ञायन्ते तथा च तस्य भविष्यस्य स्पष्टदृष्टिः भवतु” इति ।