रायपुरस्य रायपुरस्य भाजपा सांसद बृजमोहन अग्रवालः स्वनिर्मातृभिः सीमेण्टस्य मूल्येषु "खड़ी" वृद्धिं कृत्वा आपत्तिं कृत्वा वर्धितायाः व्ययस्य रोलबैकार्थं छत्तीसगढसर्वकारस्य केन्द्रस्य च हस्तक्षेपस्य आग्रहं कृतवान्।

अग्रवालः अवदत् यत् सीमेण्टस्य मूल्येषु आकस्मिकं प्रति बोरा ५० रुप्यकाणां वृद्धिः मार्गाः, भवनानि, सेतुः, विद्यालयाः, महाविद्यालयाः, प्रधानमन्त्री आवासयोजना च इत्यादीनां आधारभूतसंरचनापरियोजनानां प्रभावं जनयिष्यति।

अग्रवालः ६ सितम्बर् दिनाङ्के मुख्यमन्त्री विष्णुदेव साई, केन्द्रीयवित्तमन्त्री निर्मलासीतारामन्, भारतप्रतिस्पर्धाआयोगाय च पृथक् पृथक् पत्रेषु उक्तवान् यत् छत्तीसगढं खनिजैः, लोहैः, कोयलाभिः, ऊर्जासंसाधनैः च समृद्धं राज्यं भवति चेदपि सीमेण्टनिर्मातृभिः ए cartel, इत्यनेन सेप्टेम्बर्-मासस्य ३ दिनाङ्कात् मूल्येषु प्रचण्डरूपेण वृद्धिः कृता ।

सीमेण्टकम्पनीनां मनोवृत्तिः छत्तीसगढस्य निर्दोषजनानाम् "लुण्ठनस्य" एव अभवत् इति सः अवदत्, सीमेण्टनिर्मातृणां विरुद्धं सर्वकारेण कठोरकार्याणि कर्तुं आवश्यकता वर्तते इति च अवदत्।

यस्मिन् राज्ये ते सर्वसम्पदां शोषणं कुर्वन्ति स्म, तत्र सीमेण्टकम्पनीभ्यः खानिः, अङ्गारः, ऊर्जा, सस्ती विद्युत्, सस्तो श्रमः च उपलभ्यन्ते । कच्चामालात् ऊर्जापर्यन्तं उत्पादनार्थं आवश्यकानि सर्वाणि वस्तूनि तेषां कृते न्यूनदरेण उपलभ्यन्ते इति भाजपानेता अवदत्।

प्रतिमासं छत्तीसगढे प्रायः ३० लक्षटन (६ कोटि बोरा) सीमेण्टस्य उत्पादनं भवति । प्रतिबोरा सीमेण्टस्य मूल्यं ३ सितम्बर् दिनाङ्कात् पूर्वं प्रायः २६० रुप्यकाणि आसीत्, यत् प्रायः ३१० रुप्यकाणि यावत् वर्धितम् अस्ति।तथा एव सर्वकारीय-जनहित-परियोजनानां कृते सीमेण्टस्य मूल्यं अधुना प्रति-बोरा २६० रुप्यकेण उपलभ्यते, यत् पूर्वं प्रति बोरा २१० रुप्यकाणि आसीत् , इति उक्तवान् ।

सीमेण्टस्य मूल्येषु प्रति बोरा ५० रुप्यकाणां आकस्मिकवृद्ध्या मार्गाः, भवनानि, सेतुः, नहराः, विद्यालयाः, महाविद्यालयाः, आंगनबाडीभवनानि, निर्धनानाम् कृते पीएम आवासयोजना च इत्यादीनां आधारभूतसंरचनापरियोजनानां प्रभावः भविष्यति इति अग्रवालः अवदत्।

सर्वेषां सर्वकारीयपरियोजनानां व्ययः वर्धते, प्रधानमन्त्री आवासयोजनायाः अन्तर्गतं निर्धनानाम् कृते गृहनिर्माणं कठिनं भविष्यति, यत् राज्यस्य देशस्य च हिताय न भवति इति सः अवदत्।

पूर्वराज्यमन्त्री छत्तीसगढ-केन्द्रसर्वकारेभ्यः आग्रहं कृतवान् यत् ते तत्क्षणमेव सीमेण्ट-कम्पनीनां सभां आहूय मूल्यवृद्धिं निवृत्तं कर्तुं वदन्ति येन राज्यस्य जनानां राहतं सुनिश्चितं भवति।