अमेरिकादेशस्य यूटा विश्वविद्यालयस्य हन्ट्स्मैन् कैंसर इन्स्टिट्यूट्, माउण्टन् वेस्ट् नेशनल् इत्यस्य शोधकर्तारः रोगस्य असाधारणतया आक्रामकरूपेण त्रिगुण-नकारात्मक-स्तन-कर्क्कटस्य (TNBC) पूर्वानुमान-पूर्वसूचने नूतनानि अन्वेषणं प्राप्तवन्तः

रसायनचिकित्सा, शल्यक्रिया इत्यादीनां चिकित्सानां अनन्तरं दुर्लभप्रकारस्य स्तनकर्क्कटस्य टीएनबीसी इत्यस्य पुनरावृत्तेः पूर्वानुमानं कर्तुं विश्वसनीयाः पद्धतयः नास्ति

जेसीओ प्रिसिजन ऑन्कोलॉजी इति पत्रिकायां प्रकाशितस्य अध्ययनस्य नूतनस्य तन्त्रस्य वर्णनं कृतम् यत् टीएनबीसी इत्यस्य आक्रामकतायाः सटीकतापूर्वकं पूर्वानुमानं कर्तुं शक्नोति।

शोधकर्तारः कस्यचित् अर्बुदस्य मूषके स्थापयित्वा तस्य वृद्धेः आकलनाय, टीएनबीसी इत्यस्य आक्रामकतायाः आकलनाय रोगी-व्युत्पन्नं क्षेनोग्राफ्ट् (PDX) मॉडलं विकसितवन्तः

पुनरावृत्तेः पूर्वानुमानं कर्तुं विद्यमानविधिभ्यः अधिकं सटीकं तन्त्रम् आसीत्, येन कर्करोगस्य आक्रामकतायाः शीघ्रं सटीकं च मूल्याङ्कनं कर्तुं शक्यते स्म

शोधस्य प्रत्यक्षः प्रभावः रोगीनां परिचर्यायां भवितुम् अर्हति तथा च पुनरावर्तनीयटीएनबीसी-रोगिणां कृते अधिकानि व्यक्तिगतचिकित्सायोजनानि निर्मातुं शक्यन्ते।

अध्ययनस्य सहलेखिका, हन्ट्समैन्-कर्क्कट-संस्थायाः स्तन-स्त्रीरोग-केन्द्रस्य प्रमुखा च सिण्डी मेट्सेन् इत्यस्याः कथनमस्ति यत्, अध्ययनेन पुनरावर्तनीय-त्रिगुण-नकारात्मक-स्तन-कर्क्कट-रोगेण पीडितानां व्यक्तिनां कृते अधिक-अनुकूलित-उपचार-योजनानि निर्मातुं सहायतां कर्तुं क्षमता अस्ति

व्यावहारिकलाभेषु पीडीएक्स-माडल-उपरि विशिष्ट-औषधानां परीक्षणं, चिकित्सा-निर्णयेषु चिकित्सकानाम् कृते बहुमूल्यं अन्वेषणं च अन्तर्भवति ।

"अध्ययनस्य परिणामाः महत्त्वपूर्णाः सन्ति, यतः पीडीएक्स-प्रतिरूपे ट्यूमर-वृद्धिः प्रायः अत्यन्तं आक्रामकं कर्करोगं सूचयति, येन अधिकांशेषु प्रकरणेषु चिकित्सा कठिना भवति" इति लेखकाः अवदन्