स्वस्य फोटो-साझेदारी-मञ्चं प्रति गत्वा, इन्स्टाग्राम-मध्ये ७१ मिलियन-अनुयायिनः सन्ति, जैक्लिन्-इत्यनेन एकं लघु-वीडियो-साझेदारी कृतम् यस्मिन् ‘हाउसफुल्-३’-तारकं वर्षायाः पृष्ठभूमितः स्वस्य सिज्लिंग-अवतार-मध्ये दृश्यते |. अन्त्य-क्लिप् आगामिस्य विडियो-गीतस्य तिथिं अनावरणं करोति यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के प्रदर्शितं भविष्यति ।

तस्य झलकस्य शीर्षकं आसीत् यत्, “एषः आरम्भः एव । तूफानसवारः” इति ।

आगामिगीतस्य विषये वदन् ‘रेस ३’-अभिनेता अवदत् यत्, “सङ्गीतेन पूर्णे गृहे वर्धमानः, विशेषतः मम पिता अंशकालिकः डीजे इति कारणतः, अहं बाल्यकालात् एव ध्वनि-मिश्रणेन परितः आसम् अस्माकं गृहं विनाइल-अभिलेखैः, सीडीभिः, विभिन्नविधैः संस्कृतिभिः च सङ्गीतैः पूरितम् आसीत् । विविधसङ्गीतप्रभावानाम् एतत् संपर्कं मम सङ्गीतस्य, प्रदर्शनस्य च अनुरागं प्रेरितवान्” इति ।

मम कृते सङ्गीतं कथाकथनं, भावैः सह सम्बद्धतां च भवति, अतः एव मया मम सङ्गीतस्य प्रारम्भं कर्तुं निश्चितम् । अहं किमपि सृजितुं इच्छामि यत् श्रोतृभिः सह गभीरं प्रतिध्वनितम्, यथा मया सह वर्धितं सङ्गीतं मम कृते कृतवान्” इति । जैक्लिनः अग्रे अवदत्।

‘डिशूम्’ प्रसिद्धि-अभिनेत्री स्वस्य वचनस्य समापनम् अकरोत् यत्, “सङ्गीतं मम अभिव्यक्तिमार्गः एव आसीत्, अधुना मम स्वरं कथां च जगति साझां कर्तुं प्राप्नोमि” इति

जैक्लिन इत्यनेन २००९ तमे वर्षे सुजोय घोष इत्यनेन निर्देशितेन काल्पनिकनाटकेन 'अलादीन्' इत्यनेन अभिनयस्य आरम्भः कृतः । अस्मिन् चलच्चित्रे अमिताभबच्चनः, संजयदत्तः, रितेशदेशमुखः च मुख्यभूमिकासु अभिनयम् अकरोत् ।

२०१० तमे वर्षे अक्षयकुमार अभिनीतस्य 'हाउसफुल्' इति चलच्चित्रे 'आपका क्या होगा' इति विशेषगीतक्रमस्य कृते सा अभिनयम् अकरोत् । अभिनेत्री 'रेस २', 'किक', 'रॉय', 'ब्रोदर्स्', 'हाउसफुल् ३', 'डिशूम्', 'ए जेंटलमैन्', 'जुडवा २', 'रेस ३ इत्यादिषु अनेकेषु बृहत्-बजट-चलच्चित्रेषु अभिनयं कृतवती अस्ति ', 'महोदया। सीरियल किलर', 'भूत पुलिस', 'बच्चन पाण्डेय', 'विक्रांत रोना', 'राम सेतु', तथा 'सिर्कस'।

कार्यमोर्चे सा अग्रिमे सोनू सूद अभिनीत- 'फतेह', बहु-अभिनेतृ-हास्य-नाटक 'Welcome To The Jungle' इत्यस्मिन् च दृश्यते ।

– अयस्/ ९.