अमेरिकादेशे दाना-फार्बर-कर्क्कट-संस्थायाः शोधकर्तृभिः नेतृत्वे एकः यादृच्छिकः चरणः ३ नैदानिकपरीक्षणः, यः कतिपयेषु शतेषु कैंसरकेन्द्रेषु कृतः,... अनुपचारितमेटास्टेटिक-कोलोरेक्टल-कर्क्कटरोगिणां मानकचिकित्सायां उच्चमात्रायां विटामिन-डी३-इत्यस्य योजनस्य परीक्षणं कृतवान् ।

४५० तः अधिकाः रोगिणः मानकरसायनचिकित्सा प्लस् बेवासिजुमाब् प्राप्तवन्तः, तेषां उच्चमात्रायां वा मानकमात्रायां विटामिनडी३ इति यादृच्छिकं कृतम् इति शोधकर्तारः वदन्ति

उच्चमात्रायां विटामिन-डी३ इत्यस्य योजनेन सह दुष्प्रभावानाम् विषाक्ततायाः वा विषये दलेन कोऽपि अतिरिक्तः न अवलोकितः ।

परन्तु मानकचिकित्सायां उच्चमात्रायां विटामिन-डी३ इत्यस्य योजनेन मानकमात्रायां विटामिन-डी३ इत्यस्मात् अधिकं कर्करोगस्य प्रगतिः न विलम्बिता इति २० मासस्य मध्यमानुसारं अनुवर्तनस्य अनन्तरं दलस्य विश्लेषणेन उक्तम्

वामपक्षीयरोगयुक्तानां रोगिणां कृते उच्चमात्रायां विटामिन-डी३-इत्यस्य सम्भाव्यलाभः अवलोकितः (प्राथमिक-अर्बुदाः ये अवरोहण-बृहदान्त्रे, सिग्मोइड्-बृहदान्त्रे, अथवा गुदायां उत्पद्यन्ते) अतः अग्रे अन्वेषणस्य आवश्यकता वर्तते इति शोधकर्तृदलेन अवलोकितम्

SOLARIS परीक्षणं पूर्वसंशोधनेन प्रेरितम् आसीत् यत् रक्ते विटामिन-डी-इत्यस्य उच्चस्तरः मेटास्टेटिक-कोलोरेक्टल-कर्क्कटस्य जीवनयापनेन सह सम्बद्धः अस्ति तथा च मानकचिकित्सायां उच्चमात्रायां विटामिन-डी३-इत्यस्य योजनेन सम्भाव्यतया प्रगति-मुक्त-जीवने सुधारः भवितुम् अर्हति इति शोधकर्तारः अवदन् .

तथापि SOLARIS परिणामाः सूचयन्ति यत् अचिकित्सितमेटास्टेटिक बृहदान्त्रकर्क्कटरोगिणां चिकित्सारूपेण उच्चमात्रायां विटामिन D3 अनुशंसितुं न शक्यते इति दलेन बोधितम्।