महत्त्वपूर्णं यत् अध्ययनेन ज्ञातं यत् तस्य स्थाने न्यूनसंसाधितानां खाद्यानां सेवनेन जोखिमः न्यूनीकर्तुं शक्यते इति विश्वविद्यालयस्य महाविद्यालयस्य लण्डन् (UCL), केम्ब्रिजविश्वविद्यालयस्य, इम्पेरियल् महाविद्यालयस्य लण्डनस्य च शोधकर्तारः अवदन्।

खाद्यप्रसंस्करणस्य डिग्रीया मधुमेहस्य जोखिमस्य च सम्बन्धस्य अन्वेषणार्थं दलेन अध्ययने अष्टानां यूरोपीयदेशानां ३११,८९२ व्यक्तिः समाविष्टाः तेषां अनुसरणं समासे १०.९ वर्षेषु कृतम्, तस्मिन् काले १४,२३६ जनानां मधुमेहः जातः ।

यूपीएफ-उपभोक्तृणां शीर्ष-२५ प्रतिशतेषु यत्र यूपीएफ-सङ्घः तेषां कुल-आहारस्य २३.५ प्रतिशतं भवति स्म, तत्र केवलं मधुर-पेयानां यूपीएफ-सेवनस्य प्रायः ४० प्रतिशतं, समग्रतया तेषां आहारस्य ९ प्रतिशतं च भवति

अपरपक्षे आहारस्य १० प्रतिशतं यूपीएफ-इत्यस्य स्थाने अण्डं, दुग्धं, फलं च इत्यादीनां न्यूनतम-संसाधित-आहारस्य १० प्रतिशतं वा लवणं, घृतं, तैलं च इत्यादीनां संसाधित-पाक-सामग्रीणां स्थाने मधुमेहस्य जोखिमः १४ प्रतिशतं न्यूनीकरोति स्म

ततः परं आहारस्य १० प्रतिशतं यूपीएफ-इत्यस्य स्थाने टीन-मत्स्य, बीयर-पनीर-इत्यादीनां १० प्रतिशतं प्रसंस्कृत-आहारानाम् (पीएफ) स्थापनेन मधुमेहस्य जोखिमः १८ प्रतिशतं न्यूनीकृतः पीएफ-मध्ये लवणयुक्तानि अण्डानि, शिल्पिकृतानि रोटिकानि, संरक्षितानि फलानि शाकानि च सन्ति ।

निष्कर्षाः वर्धमानस्य शोधस्य निकायस्य मध्ये योजयन्ति यत् यूपीएफ-सेवनं मोटापा, हृदयचयापचयरोगाः, केचन कर्करोगाः च इत्यादीनां कतिपयानां दीर्घकालीनरोगाणां अधिकजोखिमेन सह सम्बध्दयति इति दलेन उक्तम्।