ऋणदातृसंस्थाः एए-रूपरेखायाः उपयोगं सितम्बर २०२१ तः मार्च २०२४ पर्यन्तं ४२,३०० कोटिरूप्यकाणां ऋणानां सुविधायै कृतवन्तः, यस्याः अवधिः कृते सञ्चित औसतऋणटिकटस्य आकारः १,००,२३७ रुप्यकाणां भवति इति एए पारिस्थितिकीतन्त्रस्य कृते उद्योगगठबन्धनस्य सहमती इत्यस्य अनुसारम् देशः ।

अस्य वित्तवर्षस्य (वित्तवर्षस्य २५) उत्तरार्धे एए-द्वारा सहायतां कृत्वा २२,१०० कोटिरूप्यकाणां वितरणेन सह २१.२ लक्षं यावत् कुलऋणानां वितरणेन वृद्धिः वर्धिता अस्ति

अस्मिन् काले औसतऋणटिकटस्य आकारः १,०४,२४५ रुप्यकाणि आसीत्, तस्य न्यूनता अपेक्षिता अस्ति “यतोहि वयं एमएसएमई-संस्थाभ्यः अधिकं नकदप्रवाह-आधारितं ऋणं, ऋणग्राहकेभ्यः नवीनेभ्यः असुरक्षितऋणानि च अपेक्षयामः” इति प्रतिवेदने उक्तम्

अगस्तमासपर्यन्तं एए-प्रणाल्यां १६३ वित्तीयसूचनाप्रदातारः सन्ति, येषु बङ्काः, बीमासंस्थाः, म्यूचुअल् फण्ड्, निक्षेपाः, पेन्शननिधिः च कर/जीएसटी च सन्ति

ए.ए.

“एए-रूपरेखायां पूरितानां सञ्चितसहमति-अनुरोधानाम् संख्यायां १५ प्रतिशतं मासिकं स्थिरं वृद्धिं वयं दृष्टवन्तः” इति सहमती-संस्थायाः मुख्यकार्यकारी बी.जी.

प्रत्येकं सहमति-अनुरोधं तथ्यं प्रतिनिधियति यत् अधिकाधिकाः व्यक्तिः अधुना स्वदत्तांशस्य नियन्त्रणे सन्ति, वित्तीयसेवासु प्रवेशाय च तस्य उपयोगं कुर्वन्ति इति सः अजोडत्।

एए-मञ्चानां माध्यमेन आँकडासाझेदारी-विश्वसनीयता, सुविधा, सुरक्षा च ऋणदातृणां लेनदेनव्ययः प्रायः २०-२५ प्रतिशतं न्यूनीकृतवती अस्ति ।

ऋणदातृसंस्थाः प्रथमाः कतिचन खिलाडयः सन्ति ये स्वस्य चलन्त्याः व्यवसायस्य कृते एए-रूपरेखां स्वीकृतवन्तः ।

महेशस्य मते एए-रूपरेखायाः आँकडानां प्रामाणिकता, उपयोगस्य सुगमतायाः सह, अधिकानि परिचालनदक्षताः, छेड़छाड़-दस्तावेजानां माध्यमेन धोखाधड़ी-प्रकरणेषु उच्च-कमीकरणं च भवति