६ कोटि वरिष्ठनागरिकाणां सहितं प्रायः ४.५ कोटिपरिवाराः ७० वर्षाणि अपि च ततः अधिकवयस्कानाम् सर्वेषां वरिष्ठनागरिकाणां कृते ५ लक्षरूप्यकाणां स्वास्थ्यकवरेजस्य लाभं प्राप्नुयुः, तेषां आयस्य परवाहं न कृत्वा।

आयुष्मानभारतप्रधानमन्त्री जन आरोग्ययोजनायाः (AB PM-JAY) अन्तर्गतं प्रचलितं एतत् कदमः तदा आगतः यदा भारतस्य वृद्धजनसंख्या २०५० तमवर्षपर्यन्तं दुगुणा भविष्यति, तथा च वृद्धारोगचिकित्सायाः माङ्गं वर्धयिष्यति।

स्वातन्त्र्यदिने राष्ट्राय सम्बोधने पीएम मोदी आगामिषु पञ्चवर्षेषु ७५,००० अधिकानि चिकित्सासीनानि निर्मातुम् प्रतिज्ञातवान्, यत् देशे वर्तमानकाले एकलक्षाधिकाः आसनानि सन्ति।

एतत् परिवर्तनं स्वास्थ्यसेवाव्यवस्थां अधिकं प्रभावी करिष्यति तथा च चिकित्साशिक्षणे विदेशीयनिर्भरतां न्यूनीकर्तुं साहाय्यं करिष्यति।

'विक्षितभारत २०४७' कृते 'स्वस्थभारत' (स्वस्थभारत) इत्यस्य दृष्टिः बलं दत्त्वा सर्वकारेण राष्ट्रीयपोशनमिशनस्य आरम्भः कृतः ।

महिलाबालविकासमन्त्रालयस्य (WCD) प्रमुखकार्यक्रमस्य उद्देश्यं बालकानां, गर्भिणीनां, स्तनपानं कुर्वतीनां मातृणां, किशोरीणां च पोषणस्य स्थितिं सुधारयितुम् अस्ति

ततः परं नियमितप्रतिरक्षणानाम् अङ्कीकरणार्थं U-WIN पोर्टल् प्रारब्धम् अस्ति, राष्ट्रियचिकित्साआयोगः च केन्द्रीकृतवैद्यभण्डारं विकसितं कुर्वन् अस्ति

सिकलसेलरोगस्य भारं निवारयितुं सर्वकारेण महिलानां, किशोरीणां, आदिवासीसमुदायस्य च आनुवंशिकरक्तविकारस्य विषये जागरूकतां जनयितुं विशेषाभियानं प्रारब्धम्

केन्द्रीयबजट २०२४-२५ मध्ये सर्वकारेण त्रयाणां कैंसर-औषधानां सीमाशुल्कं मुक्तं कृतम् , ओसिमेर्टिनिब्, दुर्वालुमाब् च ।

एतेषु त्रयेषु कर्करोगौषधेषु जीएसटी-दरः अपि १२ प्रतिशतात् ५ प्रतिशतं यावत् न्यूनीकृतः ।

पीएम ई-ड्राइव योजनायाः अन्तर्गतं १०,९०० कोटिरूप्यकाणां व्ययेन विद्युत्-एम्बुलेन्स-सुविधायाः प्रसारणं कृतम् अस्ति ।

डिजिटल हेल्थकेयर : आयुष्मानभारतस्वास्थ्यलेखे (ABHA) ‘स्कैन् एण्ड् शेयर’ इति सुविधा अपि प्रारब्धा अस्ति यत् ४ कोटिरूप्यकाणां बहिःरोगीपञ्जीकरणसुविधां प्रदातुं शक्नोति।