अमेरिकादेशस्य दाना-फार्बर्-कर्क्कट-संस्थायाः शोधकर्तृभिः नेतृत्वे कृतस्य अस्य अध्ययनस्य स्तन-कर्क्कट-रोगिणां कृते उत्साहवर्धक-प्रभावाः सन्ति ।

स्तनकर्क्कसस्य निदानस्य चिकित्सायाश्च अनन्तरं स्तनपानस्य विषये द्वे अध्ययने केन्द्रितौ आस्ताम् ।

एतेषां ज्ञातं यत् विशिष्टानि आनुवंशिकविविधतां वहन्तः युवानां रोगिणां कृते अन्यस्मिन् स्तने कर्करोगस्य पुनरावृत्तेः अथवा कर्करोगस्य जोखिमं न वर्धयित्वा स्तनपानं कर्तुं सुरक्षितं व्यवहार्यं च, तथा च हार्मोनग्राहक-सकारात्मक (HR+) रोगिणां कृते स्तनपानं सुरक्षितं सम्भवं च इति ) स्तनकर्क्कटः यः अन्तःस्रावीचिकित्सायाः अस्थायीविच्छेदस्य अनन्तरं गर्भधारणं कृतवान् ।

तृतीये अध्ययने ज्ञातं यत् दूरभाष-आधारितः प्रशिक्षणकार्यक्रमः अधिकवजनयुक्तेषु रोगिषु शारीरिकक्रियाकलापं महत्त्वपूर्णतया वर्धयितुं शक्नोति, येन तेषां परिणामेषु सम्भाव्यतया सुधारः भवति

स्पेनदेशस्य बार्सिलोनानगरे ‘यूरोपीयसोसाइटी आफ् मेडिकल ऑन्कोलॉजी (ESMO) काङ्ग्रेस २०२४’ इत्यस्मिन् अध्ययनं प्रस्तुतम् ।

प्रथमः अध्ययनः विश्वव्यापीषु ७८ चिकित्सालयेषु, कर्करोगचिकित्साकेन्द्रेषु च अन्वेषकाणां सहकार्यम् आसीत् । अस्मिन् कर्करोग-संवेदनशीलता-जीनेषु BRCA1 अथवा BRCA2 इत्यस्मिन् वंशानुगत-उत्परिवर्तन-युक्ताः ४७४ रोगिणः सम्मिलिताः आसन् ये ४० वर्षेषु वा ततः न्यूनेषु वा प्रथम-तृतीय-चरणस्य आक्रामक-स्तन-कर्क्कट-रोगेण निदानं कृत्वा गर्भवतीः अभवन्

द्वितीयः अध्ययनः POSITIVE परीक्षणात् स्तनपानस्य परिणामान् प्रदाति यत् गर्भधारणस्य प्रयासाय अन्तःस्रावीचिकित्सायाः अस्थायीव्यत्ययस्य प्रारम्भिकसुरक्षां प्रदर्शितवान्। एकः प्रमुखः गौणः अन्त्यबिन्दुः स्तनपानस्य परिणामाः आसन् ।

अध्ययने ४२ वर्षाणि वा ततः न्यूनानि वा ५१८ रोगिणः HR+, stage I-III स्तनकर्क्कटरोगिणः सम्मिलिताः आसन् ।

एतेषु ३१७ रोगिणः जीवितजन्मं कृतवन्तः, १९६ जनाः स्तनपानं कृतवन्तः । स्तनसंरक्षणशल्यक्रिया स्तनपानस्य अनुकूलं प्रमुखं कारकम् आसीत् ।

"एते अध्ययनाः स्तनकर्क्कसस्य अनन्तरं स्तनकर्क्कसस्य अनन्तरं स्तनपानस्य सुरक्षायाः प्रथमं प्रमाणं प्रददति यत् स्तनकर्क्कसस्य प्रवृत्तिं जनयन्तः बीआरसीए-विविधतां वहन्तः युवानां रोगिणः, तथैव अन्तःस्रावीचिकित्सां विरामं कृत्वा गर्भधारणं कृतवन्तः रोगिणः अपि" इति कार्यक्रमस्य संस्थापकः निदेशिका च एन् पार्ट्रिज् अवदत् दाना-फार्बर् इत्यत्र स्तनकर्क्कटयुक्तानां युवानां कृते।

निष्कर्षेषु मातृसुरक्षायाः क्षतिं विना मातृशिशुआवश्यकतानां समर्थनस्य सम्भावनायाः उपरि बलं दत्तम् अस्ति ।

तृतीयः अध्ययनः स्तनकर्क्कसवजनक्षयस्य (BWEL) परीक्षणस्य आँकडानां आधारेण आकर्षितः, यत् एतत् अन्वेषयति यत् स्तनकर्क्कसनिदानस्य अनन्तरं वजनक्षयकार्यक्रमे भागं गृहीत्वा 1000 तमस्य वर्षस्य शरीरस्य द्रव्यमानसूचकाङ्कस्य (BMI) युक्तानां महिलानां कर्करोगस्य पुनरावृत्तिस्य जोखिमं न्यूनीकर्तुं शक्यते वा इति अतिभारस्य अथवा स्थूलतायाः परिधिः ।

अध्ययनस्य प्रथमा लेखिका जेनिफर लिगिबेल् अवदत् यत्, "अस्माकं परिणामाः दर्शयन्ति यत् दूरभाष-आधारितः वजन-क्षय-हस्तक्षेपः अस्य रोगिणां समूहस्य अधिकं शारीरिकरूपेण सक्रियताम् प्रेरयितुं शक्नोति।"

— न/ ९.