आस्पतेषु निहितरोगिषु तीव्रगत्या क्षयः गहनचिकित्सा-एकके (ICU) अनियोजित-प्रवेशस्य प्राथमिककारणम् अस्ति ।

परन्तु CHARTWatch, रोगीस्वास्थ्यं सुधारयितुम्, स्वास्थ्यसेवाकर्मचारिणः अप्रत्याशितमृत्युं न्यूनीकर्तुं सचेतयितुं च शीघ्रचेतावनीप्रणालीरूपेण कार्यं कृतवती इति CMAJ (Canadian Medical Association Journal) इत्यस्मिन् प्रकाशितपत्रे दलेन उक्तम्।

"यथा यथा एआइ-उपकरणानाम् उपयोगः चिकित्साशास्त्रे वर्धमानः भवति तथा तथा महत्त्वपूर्णं यत् तेषां मूल्याङ्कनं सावधानीपूर्वकं भवति यत् ते सुरक्षिताः प्रभाविणः च सन्ति इति सुनिश्चितं भवति" इति सेण्ट् माइकल-अस्पताले, यूनिटी हेल्थ टोरोन्टो-नगरस्य सेण्ट्-माइकल-अस्पताले चिकित्सक-वैज्ञानिकः प्रमुखलेखकः डॉ. अमोल वर्मा अवदत् , कनाडा ।

वर्मा अवदत् यत्, “अस्माकं निष्कर्षाः सूचयन्ति यत् एआइ-आधारिताः पूर्वचेतावनी-प्रणाल्याः चिकित्सालयेषु अप्रत्याशित-मृत्युः न्यूनीकर्तुं आशाजनकाः सन्ति ।

CHARTWatch इत्यस्य कार्यक्षमतायाः मूल्याङ्कनं ५५-८० वर्षाणि यावत् आयुषः १३,६४९ रोगिणां उपरि कृतम् ये सामान्य आन्तरिकचिकित्सायां (GIM) (हस्तक्षेपपूर्वकाले प्रायः ९,६२६ जनाः तथा च ४,०२३ CHARTWatch इत्यस्य उपयोगं कृतवन्तः) उपविशेषता-एककेषु प्रवेशिताः प्रायः ८,४७० जनाः CHARTWatch इत्यस्य उपयोगं न कृतवन्तः ।

नियमितसञ्चारः मृत्योः न्यूनीकरणे साहाय्यं कृतवान् यतः CHARTWatch इत्यनेन चिकित्सकाः वास्तविकसमयसचेतनाभिः, नर्सिंगदलेभ्यः प्रतिदिनं द्विवारं ईमेलद्वारा, प्रशामकचिकित्सदलाय प्रतिदिनं ईमेलद्वारा च संलग्नाः इति शोधकर्तारः अवदन्।

उच्चजोखिमयुक्तानां रोगिणां कृते अपि एकः परिचर्यामार्गः निर्मितः यत् नर्सैः निरीक्षणं वर्धयति स्म, नर्सैः चिकित्सकैः च मध्ये संचारं वर्धयति स्म अनेन चिकित्सकाः रोगिणां पुनर्मूल्यांकनार्थं प्रोत्साहिताः ।

एआइ-प्रणाल्याः उपयोगेन उच्चगुणवत्तायुक्तानि परिचर्यायां परिचारिकाणां वैद्यानां च समर्थनं कर्तुं शक्यते इति वर्मा अवदत्।

टोरोन्टो विश्वविद्यालयस्य निदेशकः सहलेखकः डॉ. मुहम्मद ममदानी इत्यनेन उक्तं यत् अध्ययनेन सम्पूर्णस्य एआइ समाधानस्य जटिलनियोजनेन सह सम्बद्धानां परिणामानां मूल्याङ्कनं भवति।

अस्याः आशाजनकस्य प्रौद्योगिक्याः वास्तविकजगति प्रभावान् अवगन्तुं महत्त्वपूर्णम् इति ममदानी अवदत्।