अस्मिन् सूचौ ३५ खनिजानाम् पहिचानः कृतः ये आर्थिककार्याणां कृते अत्यावश्यकाः सन्ति, अन्तर्राष्ट्रीयस्तरस्य माङ्गल्याः सन्ति, तथा च आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च आपूर्तिव्यवधानस्य उच्चजोखिमस्य सामनां कुर्वन्ति इति संसाधनमन्त्री शेन् जोन्सः रविवासरे अवदत्।

मसौदे सूचीयां तेषां खनिजानाम् विषये विचारः कृतः येषां आवश्यकता अन्तर्राष्ट्रीयरूपेण यत्र न्यूजीलैण्ड् आपूर्तिं कर्तुं समर्थः भवितुम् अर्हति इति मन्त्री उद्धृत्य सिन्हुआ समाचारसंस्था ज्ञापयति।

एतत् घरेलु-अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलानां जोखिमानां विषये अपि विचारयति तथा च यत्र अधिक-आपूर्ति-लचीलतायाः निर्माणस्य आवश्यकता वर्तते ।

एकवारं अन्तिमरूपेण निर्धारितं जातं चेत् विशिष्टखनिजविकासस्य रणनीतयः अस्मिन् सूचौ समाविष्टाः भवितुम् अर्हन्ति इति जोन्सः अवदत्।

भूवैज्ञानिक, भूरासायनिक, भूभौतिकीय अध्ययनानाम् आधारेण, भूगोलस्य, खनिजनिक्षेपाणां च मानचित्रणं च आधारितं देशस्य खनिजविकासस्य सम्भावनायाः विषये गतमासे प्रकाशितेन प्रतिवेदनेन मसौदे सूचीं सूचितम्।