प्रतिवर्षं बालकाः १० तः १२ पर्यन्तं ऊर्ध्वश्वसनमार्गस्य संक्रमणं प्राप्नुवन्ति, यत् सामान्यतया शीतम् इति ज्ञायते, येन तेषां परिवारेषु च महत्त्वपूर्णः प्रभावः भवितुम् अर्हति इबुप्रोफेन्, पेरासिटामोल् इत्यादीनां लक्षणानाम् उपशमनं कर्तुं शक्नुवन्ति औषधानि सन्ति, परन्तु शीघ्रं चिकित्सां कर्तुं शक्नुवन्ति शीतानां चिकित्साः नास्ति ।

यूके-देशस्य एडिन्बर्ग्-विश्वविद्यालयस्य अध्ययनेन ज्ञातं यत् लवणजलस्य नासिकाबिन्दवः बालकानां शीत-लक्षणानाम् अवधिं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

"यतो हि लवणजलस्य घोलस्य उपयोगः सामान्यतया नासिकासंक्रमणस्य चिकित्सारूपेण अपि च गार्गलस्य कृते भवति, अतः अस्य विचारस्य प्रेरणा सा एव आसीत्, यत् गृहनिर्मितस्य चिकित्सायाः प्रतिकृतिः बृहत्परिमाणे परीक्षणे अपि कर्तुं शक्यते वा इति परीक्षितुं" इति डॉ. संदीपः अवदत् रामालिंगम्, सल्लाहकारः वायरोलॉजिस्टः, एडिन्बर्गस्य रॉयल इन्फर्मरी तथा एडिन्बर्गविश्वविद्यालयस्य मानदचिकित्सावरिष्ठव्याख्याता।

अध्ययनार्थं शोधकर्तारः षड्वर्षाणि यावत् आयुषः ४०७ बालकान् नियुक्तवन्तः, तेषां ज्ञातं यत् ये लवणजलस्य नासिकाबिन्दून् उपयुज्यन्ते तेषां औसतेन षड्दिनानि यावत् शीतस्य लक्षणं भवति, यदा तु सामान्यपरिचर्यायां अष्टदिनानि यावत् भवति

बालकानां रोगकाले अपि न्यूनानि औषधानि आवश्यकानि आसन् । अध्ययनेन एतदपि ज्ञातं यत् बालकानां लवणजलस्य नासिकाबिन्दून् प्राप्य परिवारस्य सदस्याः शीतग्रस्ताः भवन्ति इति न्यूनाः गृहेषु अवदन्, ८२ प्रतिशतं मातापितरः अवदन् यत् बिन्दुभिः बालस्य शीघ्रं स्वस्थतायां साहाय्यं कृतम्, ८१ प्रतिशतं मातापितरः च अवदन् यत् ते भविष्ये तान् उपयुज्यन्ते इति।

मातापितरः स्वसन्ततिभ्यः नासिकाबिन्दुः सुरक्षिततया निर्माय प्रदातुं च शक्नुवन्ति, येन तेषां बालकानां प्रभावं कुर्वतः सामान्यशीतस्य किञ्चित् नियन्त्रणं भवति इति अपि शोधकार्य्ये ज्ञातम्

मातापितृभ्यः स्वसन्ततिषु परिवारेषु च शीतस्य प्रभावं सीमितुं सुरक्षितं व्यावहारिकं च मार्गं प्रदातुं अस्याः सर्वाधिकसामान्यस्थितेः स्वास्थ्यस्य आर्थिकभारस्य च महतीं न्यूनीकरणं प्रतिनिधियति। अविश्वसनीयरूपेण सस्तो सरलः च हस्तक्षेपः वैश्विकरूपेण प्रयोक्तुं क्षमता अस्ति।