इम्फाल, मणिपुरसर्वकारेण सोमवासरे पञ्चसु उपत्यकाजिल्हेषु अन्तर्जालसेवासु अस्थायीनिलम्बनं तत्कालं प्रभावेण हृतम्।

आयुक्तः (गृहः) एन अशोककुमारः अवदत् यत् राज्यसर्वकारेण प्रचलितकानूनव्यवस्थायाः स्थितिः समीक्षा कृता, अन्तर्जालनिलम्बनं च हटयितुं निर्णयः कृतः, यत् १० सितम्बर् दिनाङ्के जनहिताय निवारकपरिहाररूपेण आरोपितम् आसीत्।

१३ सितम्बर् दिनाङ्के राज्यसर्वकारेण ब्रॉडबैण्डसेवानां प्रतिबन्धाः “शर्तेन” उत्थापिताः ।

गृहविभागेन जारीकृते आदेशे सः अवदत् यत्, "राज्यसर्वकारेण मणिपुरराज्ये यत्किमपि प्रकारस्य अन्तर्जालनिलम्बनं हृतुं निर्णयः कृतः यत् सद्भावनायाम् जनहिताय निवारकपरिहाररूपेण आरोपितम् आसीत्।

आतङ्कवादिनः आक्रमणानि सम्भालितुं कथितरूपेण असमर्थाः इति कारणेन डीजीपी-सुरक्षासल्लाहकारयोः निष्कासनस्य आग्रहं कृत्वा छात्रविरोधानाम् अनन्तरं १० सितम्बर् दिनाङ्के अपराह्णे ३ वादनात् इम्फालपूर्वे, इम्फालपश्चिमे, बिष्णुपुरे, थौबले, कक्चिङ्गमण्डले च अस्थायीरूपेण अन्तर्जालसेवाः स्थगिताः आसन्।

विरोधान्दोलनेषु सुरक्षाबलैः सह संघर्षः अभवत्, छात्राः, पुलिसकर्मचारिणः च सहितं ८० तः अधिकाः जनाः घातिताः ।

सर्वेभ्यः अन्तर्जाल-उपयोक्तृभ्यः अनुरोधः क्रियते यत् तेभ्यः कार्येभ्यः निवृत्ताः भवेयुः येन भविष्ये अन्तर्जाल-सेवानां निलम्बनस्य वारण्टी भविष्यति इति परिस्थितयः उत्पद्यन्ते इति आदेशे उक्तम्।

पूर्वं दिवसे मुख्यमन्त्री एनबीरेनसिंहः सामाजिकमाध्यमेषु पोस्ट्मध्ये अवदत् यत्, "राज्ये अन्तर्जालप्रतिबन्धः हृतः भविष्यति, सेवाः च पुनः स्थापिताः भविष्यन्ति। अहं सर्वेभ्यः आग्रहं करोमि यत् ते अन्तर्जालस्य उत्तरदायित्वपूर्वकं उपयोगं कुर्वन्तु, साझेदारी-पोस्ट्-करणात् वा निवृत्ताः भवेयुः।" राज्ये शान्तिं सौहार्दं च बाधितुं शक्नुवन्ति यत्किमपि अनावश्यकं वा प्रज्वलनात्मकं वा सामग्री"।