गुलाबगढ (जे-के) केन्द्रीयगृहमन्त्री अमितशाहः सोमवासरे जम्मू-कश्मीरे आतङ्कवादस्य पुनरुत्थानस्य प्रयासाः सन्ति इति उक्तवान्, तथा च केन्द्रीयक्षेत्रे एतत् "एतावत् स्तरं यावत् दफनम्" भविष्यति यत् पुनः कदापि न उत्तिष्ठितुं शक्नोति इति च अवदत्।

किष्टवारनगरे जनसभायां वदन् शाहः अवदत् यत् राष्ट्रियसम्मेलन-काङ्ग्रेस-गठबन्धनः जे-के-सर्वकारस्य निर्माणं कर्तुं न शक्नोति।

“आतङ्कवादं तादृशे स्तरे दफनयिष्यामः यत्र पुनः कदापि न बहिः आगमिष्यति। आतङ्कवादस्य पुनरुत्थानस्य प्रयासाः प्रचलन्ति यतः राष्ट्रियसम्मेलने काङ्ग्रेसघोषणापत्रे च आतङ्कवादिनः मुक्तिं कर्तुं चर्चा भवति। एषः मोदीसर्वकारः अस्ति, जम्मू-कश्मीरे आतङ्कवादस्य पुनरुत्थानस्य शक्तिः कस्यचित् नास्ति” इति शाहः अत्र भाजपा-प्रत्याशी पूर्वमन्त्री च सुनीलशर्मा इत्यस्य समर्थने पड्डेर-नागसेनी-विधानसभाखण्डे निर्वाचनसभां सम्बोधयन् अवदत्।

“एतत् निर्वाचनं द्वयोः शक्तियोः मध्ये अस्ति, एकतः राष्ट्रियसम्मेलनं पीडीपी च अपरतः भाजपा च। नेकपा-काङ्ग्रेसाः वदन्ति यत् यदि वयं सर्वकारं निर्मामः तर्हि अनुच्छेदः ३७० पुनः स्थापयिष्यामः, कथयतु यत् पुनः स्थापितं भवेत् वा? भाजपा-द्वारा पहाड़ी-गुज्जार-आदिभ्यः दत्तं भवतः आरक्षणं हरणं भविष्यति।

“चिन्ता मा कुरुत, अहं कश्मीरस्य स्थितिं पश्यामि, आश्वासनं च प्राप्नोमि यत् अब्दुल्लाहस्य दलं वा राहुलस्य वा दलं जे-के-देशे सर्वकारं न निर्मातुम् गच्छति” इति गृहमन्त्री अवदत्।

गृहमन्त्रिणः पखवाडान्तरे जम्मूप्रदेशस्य द्वितीयः भ्रमणः आसीत् । ततः पूर्वं ६, ७ सितम्बर् दिनाङ्के जम्मू-नगरस्य द्विदिवसीययात्रायां सः ज-के-विधानसभानिर्वाचनार्थं भाजपा-घोषणापत्रं प्रकाशितवान्, श्रमिक-सम्मेलनं च सम्बोधितवान्

सोमवासरः २४ विधानसभाक्षेत्रेषु प्रचारस्य अन्तिमः दिवसः अस्ति, यत्र पड्डर्-नाग्सेनी अपि अस्ति, यः प्रथमचरणस्य १८ सितम्बर् दिनाङ्के निर्वाचनं करोति।