द्वितीयसेट् मध्ये ३-० इति स्कोरेन सर्वालेन्का पेगुला इत्यस्य क्रुद्धं पुनरागमनस्य बोलीं प्रतिहन्तुं बाध्यः अभवत्, यः पञ्च ऋजुक्रीडासु विजयं प्राप्य तृतीयसेट् कृते धमकीम् अयच्छत् । परन्तु सबलेङ्का स्वस्य चतुर्भिः क्रमशः क्रीडैः पुनः स्नैप कृत्वा प्रथमं यूएस ओपन एकलक्रीडायाः ट्राफीं जित्वा ।

विजयेन सह सबालेन्का २०१६ तमे वर्षे एकस्मिन् सत्रे हार्डकोर्ट्-मेजर-क्रीडाद्वयं दातुं प्रथमा महिला अभवत्, यदा जर्मनी-देशस्य एन्जेलिक् केर्बर्-इत्यनेन आस्ट्रेलिया-ओपन-यूएस-ओपन-योः उपाधिः अपि गृहीतः

उपाधिना सबलेङ्का कठिनन्यायालयस्य राज्ञी इति अपि अभिषिक्तुं शक्यते । तस्याः पूर्वं द्वौ प्रमुखौ उपाधिद्वयं आस्ट्रेलिया-ओपन-सीमेण्ट-क्रीडायां, अस्मिन् वर्षे जनवरी-मासे, २०२३ तमे वर्षे च प्राप्तम् ।

मेजर-क्रीडायाः बहिः सबलेङ्कायाः ​​१३ उपाधिषु ११ कठिन-अदालतेषु प्राप्ताः सन्ति । तथा च द्वितीयक्रमाङ्कस्य बीजः १२-क्रीडायाः कठिन-अदालत-विजयस्य क्रमे अस्ति, यतः सः सप्ताहद्वयात् पूर्वं सिन्सिनाटी-ओपन-क्रीडां गृहीतवान्-तत्र अन्तिम-क्रीडायां पेगुला-क्रीडां पराजितवान्।

सबालेन्का विश्वस्य द्वितीयक्रमाङ्के एव तिष्ठति, अत्र क्वार्टर्फाइनल्-क्रीडायां क्रैश आउट् कृत्वा अपि इगा स्वियाटेक् स्वस्य प्रथमक्रमाङ्कस्य स्थानं धारयिष्यति ।

यद्यपि पेगुला ट्राफीं दातुं न शक्तवती तथापि सा स्वस्य उत्तमस्य प्रमुखस्य धावनस्य पार्ष्णिभागे नूतनं करियर-उच्चं डब्ल्यूटीए-क्रमाङ्कनं अर्जयिष्यति । सोमवासरे आगच्छन्तु, अमेरिकनः त्रयः स्थानानि उपरि गत्वा विश्वस्य तृतीयस्थानं गमिष्यति।