एसएआइ शक्तिः पूल ए इत्यस्मिन् प्रीतम सिवाच हॉकी अकादमी सोनेपट् इत्यस्य ९-० इति स्कोरेन पराजय्य एक्शनस्य आरम्भं कृतवती। साई शक्तिः कृते गोलकीपराः रितिका (१८’, २०’, २६’), सुखवीरकौर (२३’, ३३’, ३६’), करुणा मिन्ज (२९’), पूर्णिमा ताडव (४९’, ५१’) च आसन् ।

हर हॉकी अकादमी तथा जय भारत हॉकी अकादमी इत्येतयोः मध्ये द्वितीयः पूल ए मैचः वर्षाकारणात् गुरुवासरे स्थगितः।

एसएआइ बाल् इत्यनेन ओडिशा नेवल टाटा हॉकी एच् पी सी इत्यस्य पूल बी इत्यस्मिन् ४-० इति स्कोरेन पराजितम्।खुशी (२', १४') इत्यनेन एसएआई बाल् इत्यस्य कृते ब्रेस इत्यनेन अग्रता प्रदत्ता, तदनन्तरं पीतमबारी कुमारी (१५') तथा तनुश्री काडु (३६') इत्यनेन गोलानि कृत्वा... विजयं सम्पूर्णं कुरुत।

पूल बी इत्यस्मिन् दिवसस्य अन्तिमे मेलने गुजरात एकेडमी बडोदा इत्यस्य क्रीडाप्राधिकरणेन नागरिकहॉकी एकादशम् ६-० इति स्कोरेन पराजितम्। गुजरात अकादमीबरोडा-क्रीडाप्राधिकरणस्य स्कोरशीट्-मध्ये जोग्रजिया भूमिका (५’), गवित् प्रीतिः (१३’, ४१’), दियोरा सेजलः (२६’), कप्तानः दाभी आशा (५३’), परमार नन्दिनी (५७’) च स्कोरशीट्-मध्ये आगताः ।