बुडापेस्ट्, ग्राण्डमास्टर आर वैशाली, वन्तिका अग्रवाल च क्रमशः लेला जावाखिश्विली, बेला खोटेनाशविली च पातयितुं शानदारप्रयत्नाः कृतवन्तः यतः भारतीयमहिलादलेन बुधवासरे अत्र ४५ तमे शतरंज-ओलम्पियाड्-क्रीडायां जॉर्जिया-विरुद्धं ३-१ इति धूमधामपूर्वकं विजयं प्राप्य अपराजित-धावनं निरन्तरं कृतम्। अधुना भारतीयमहिलानां सप्तपरिक्रमाः सन्ति ।

यस्मिन् दिने डी हरिका नाना द्जाग्निद्जे, दिव्या देशमुखेन सह उत्तमस्थानात् धारितवती, तस्मिन् दिने वन्तिका एव आसीत्, या स्वस्य घण्टायां केवलं प्रायः एकनिमेषं कृत्वा प्रायः २० चालनानि क्रीडितुं स्वस्य समयस्य दबावं अत्यन्तं सम्यक् सम्पादितवती तस्याः क्रीडां जितुम् ।

अन्ततः वैशाली इत्यस्याः कृते अवशिष्टं यत् महिलादलस्य सप्तमं ऋजुविजयं समर्पयितुं उत्तमं तकनीकीविजयं अभिलेखयितुम्।

भारतीयमहिलाः सम्भाव्य १४ मध्ये प्रभावशालिनः १४ अंकं यावत् कृत्वा समीपस्थप्रतिद्वन्द्वी पोलैण्ड्-देशात् अग्रे स्थितवन्तः यः युक्रेन-विरुद्धं विजयं पञ्जीकरणं कर्तुं प्रवृत्तः आसीत्

खुले खण्डे भारतीयपुरुषाः केषाञ्चन तीव्रक्रीडाणां अनन्तरं अन्तिमत्रिषु बोर्डेषु सममूल्यतां प्राप्तवन्तः तथा च विश्वचैम्पियनशिपस्य अन्तिमपक्षे डी गुकेशः अद्यापि चीनस्य वी यीविरुद्धं सममूल्यं अन्त्यक्रीडां जितुम् प्रयतमानोऽभवत्

गुकेश-डिंग्-लिरेन्-योः सम्भाव्यसङ्घर्षस्य विषये अटकाः प्रचलन्ति स्म – सिङ्गापुरे स्वस्य मेलनात् पूर्वं अन्तिम-प्रदर्शनार्थं अग्रिम-विश्व-चैम्पियनशिप-क्रीडायां प्रतियोगिनौ द्वौ किन्तु चीनीय-चिन्तन-समूहेन वर्तमान-विश्व-विजेतारं विश्रामं कर्तुं निर्णयः कृतः सः क्रीडायाः पण्डितानां कृते आघातः आसीत् ।

आर Praggnanandha चीनस्य Yangyi Yu विरुद्धं कृष्णवर्णरूपेण त्वरितं बराबरीम् अकुर्वत्, यदा पी हरिकृष्णः किञ्चित्कालं यावत् दबावं कृतवान् ततः पूर्वं स्थितिः अनुवर्तमानस्य rook and pans endgame मध्ये समानं भवितुं petered out.

पूर्वं अर्जुनः एकस्य सजगस्य बु क्षियाङ्गझी इत्यस्य विरुद्धं किलस्य कृते अगच्छत् तथा च उत्तरार्द्धः पुनरावृत्तेः माध्यमेन सममूल्यं बाध्यं कर्तुं एकं सुन्दरं टुकड़ा बलिदानं प्राप्तवान्।