सिङ्गापुर, मलाक्का जलसन्धितः सुमात्रा-नगरस्य तूफानेन आनिताः व्याघ्रवायुः मंगलवासरे सायं सिङ्गापुरे ८३.२ कि.मी.

बुधवासरे मीडिया-समाचारैः उक्तं यत् सम्पूर्णे द्वीपे सायं ७ वादनतः सार्ध-आठवादनपर्यन्तं द्रुतगत्या अयं व्याघ्रः अभवत् । सिङ्गापुरे १९८४ तमे वर्षे एप्रिल-मासस्य २५ दिनाङ्के सर्वाधिकं वायुवेगः १४४.४ कि.मी.

मौसमसेवा सिङ्गापुर (MSS) इत्यनेन उक्तं यत्, "मासस्य अन्तिमसप्ताहे अधिकावृष्टिः सम्भवति, अधिकांशेषु अपराह्णे गरजितवृष्टिः अपेक्षिता। एतेषु केषुचित् दिनेषु मेघगर्जनवृष्टिः व्यापकः, अधिकः च भवितुम् अर्हति।

तान्या बेडी नगरस्य केन्द्रे सोमरसेट्-नगरस्य मेट्रो-स्थानकं प्रति गच्छन्ती तूफानस्य भिडियो गृहीतवती यदा तूफानः आगतवान् ।

२५ वर्षीयः प्रारम्भे सायं ७.२० वादने किञ्चित् वर्षा आरब्धा तदा अविचलितः आसीत्, परन्तु सेकेण्ड्-मात्रेषु वर्षा प्रचण्डवृष्टौ परिणता तदा श्रवणशक्तिं त्यक्तवान्

"अहं तादृशः व्यक्तिः यः सामान्यतया (लज्जितः) धावति। परन्तु अस्मिन् सन्दर्भे, एतावत् भारं आसीत् यत् सर्वे मम सहितं निकटतमं आश्रयं प्रति धावन्ति स्म" इति द स्ट्रेट्स् टाइम्स् इति पत्रिकायां विलासिनी-खुदरा-विक्रय-क्षेत्रे कार्यं कुर्वतः बेडी-पत्रिकायाः ​​उद्धृतम् उद्योग।

"अहं तत्र प्रायः २० निमेषान् यावत् स्थितवती यत् किं भवति इति अवगन्तुं प्रयतमाना यतः सिङ्गापुरे एतादृशं किमपि न दृष्टवती" इति सा अवदत् ।

तस्मिन् एव आश्रये प्रायः ३० जनाः अटन्तः आसन् इति सा अवदत्।

विभिन्नेषु क्षेत्रेषु उद्धृतानां वृक्षाणां छायाचित्रैः, भिडियोभिः च सामाजिकमाध्यमाः पूरिताः आसन् ।

राष्ट्रियनिकुञ्जमण्डलेन उक्तं यत् अस्मिन् तूफाने ३०० तः अधिकाः वृक्षाः प्रभाविताः अभवन्, अधिकांशः घटनाः खण्डिताः शाखाः सन्ति ।