भारतेन महिलाविभागे अपि विजयस्य प्रचारः निरन्तरं कृतः यतः वैशाली रमेशबाबू, वन्तिका अग्रवाल च कृष्णखण्डैः विजयं प्राप्य जॉर्जियादेशस्य सशक्तं दलं ३-१ इति स्कोरेन पराजयितुं साहाय्यं कृतवान्। जॉर्जिया २००८ तमे वर्षे शतरंज-ओलम्पियाड्-क्रीडायाः पूर्वविजेता अस्ति ।

भारतीयपुरुष-महिला-दलयोः अपराजित-धावनं निर्वाहितम्, सप्त-परिक्रमणानां अनन्तरं क्रमाङ्के एकमात्रं अग्रणीः इति कारणेन तेषां संख्या १४ अंकं यावत् अभवत्

ओपन विभागे उज्बेकिस्तान, इरान्, हङ्गरी च स्वस्वक्रीडासु विजयं प्राप्य पुनः विवादं कृतवन्तः । पूर्वपक्षे चीनदेशं स्तब्धं कृतवन्तः वियतनामदेशं इरान् २.५-१.५ इति स्कोरेन पराजितवान्, हङ्गरीदेशः लिथुआनियादेशात् अपि तया एव अन्तरेन विजयं प्राप्तवान्, उज्बेकिस्तानदेशः युक्रेनदेशं ३-१ इति स्कोरेन पराजितवान्।

परन्तु यथा यथा विश्रामदिवसस्य अनन्तरं पुनः कार्यवाही आरब्धा, तथैव सर्वेषां दृष्टिः भारत-चीनयोः संघर्षे एव आसीत् । सिङ्गापुरे मेगा-सङ्घर्षात् पूर्वं विश्वचैम्पियनशिप-अन्तिम-प्रतियोगिनां डिङ्ग-लिरेन्-गुकेश-योः युद्धं द्रष्टुं प्रशंसकानां आशा साकारः न अभवत् चीनीपक्षः अस्मिन् दौरस्य वर्तमानविश्वविजेतारं विश्रामं कृतवान्, विशेषतः षष्ठपक्षे वियतनामदेशस्य ले क्वाङ्ग् लीम् इत्यनेन सह डिङ्ग् लिरेन् इत्यनेन सह पराजयः कृतः ततः परं एतत् विवेकपूर्णं कदमम् इव भासते स्म

यद्यपि सः विश्वविजेतायाः सम्मुखीभवति स्म तथापि गुकेशः भारतस्य कृते तारकप्रदर्शकः आसीत् यतः सः प्रथमे बोर्डे चीनदेशस्य शीर्षस्थं ग्राण्डमास्टरं वेई यी इत्येतत् पराजितवान् । प्रायः समानरेटिंग् युक्तयोः क्रीडकयोः मध्ये युद्धे गुकेशः एकस्मिन् क्रीडने विजेतारूपेण उद्भूतः यस्मिन् प्रारम्भे तस्य किञ्चित् धारः आसीत् किन्तु चीनीयः जीएम वीरतया प्रतियुद्धं कृत्वा लाभं प्राप्तवान्

परन्तु लोलकं पुनः झूलितम् यतः गुकेशः लाभं पुनः प्राप्तुं केचन सटीकाः चालाः कल्पितवान् अन्ते च चीनीयजनानाम् केषाञ्चन शिथिलानां चालनानां पूंजीकृत्य जटिलसमाप्तिरूपेण ८० चालनेषु क्रीडां जित्वा

भारतीयप्रशंसकानां कृते महती वार्ता आसीत् यत् अस्मिन् दौरे अर्जुन एरिगैसी इत्यस्य शतप्रतिशतम् विजयस्य अभिलेखः समाप्तः, यद्यपि सः एकवारं शीर्ष-दश-क्रीडकेन बु क्षियाङ्ग्झी इत्यनेन सह बराबरी-कृते अपराजितः एव अस्ति।

आर प्राग्नानन्धा यु याङ्गी इत्यनेन सह बराबरीम् अकरोत्, विदित गुजराथी इत्यस्य स्थाने आगता पेन्टला हरिकृष्णः न्यूनरेटिङ्ग् वाङ्ग यू इत्यनेन सह बराबरीम् अकरोत्।

महिलाविभागे भारतीयदलेन सप्तमविजयेन अपराजितधावनं निर्वाहितम्, जॉर्जियादेशस्य सशक्तदलस्य उत्तमं प्राप्तम्।

वैशाली अन्तर्राष्ट्रीयमास्टर लेला जावाखिश्विलिं कृष्णखण्डैः पराजितवती, वन्तिका अग्रवालः च उच्चरेटेड् बेला खोटेनाशविल्ली इत्यस्याः श्रेष्ठतां प्राप्तवती। प्रथमे बोर्डे द्रोणवल्ली हरिका नाना द्जाग्निद्जे इत्यनेन सह बराबरीम् अकरोत्, तृतीये बोर्डे दिव्यदेशमुखः नीनो बत्सियाशविलि इत्यनेन सह धारितः। परन्तु वैशाली-वर्तिकायोः विजयेन भारतीयमहिलानां अपराजितधावनं सुनिश्चितं कृतम् ।