तस्य प्रभावशालिनः प्रदर्शनेन न केवलं इङ्ग्लैण्ड्-देशस्य विजयः प्राप्तः अपितु तस्य करियरस्य महत्त्वपूर्णः माइलस्टोन् अपि अभवत् ।

लिविंग्स्टोन् इत्यस्य सम्पूर्णे श्रृङ्खले उत्कृष्टप्रदर्शनेन, प्रथमे टी-२०-क्रीडायां २२ रनस्य कृते ३ विकेट्-ग्रहणं, ३७ रन-करणं च, तस्य क्रमाङ्कनस्य उन्नतिः अभवत्

तस्य नूतनं २५३ अंकं रेटिंग् करियर-उच्चं प्रतिनिधियति, येन सः २११ अंकैः द्वितीयस्थानं धारयन् आस्ट्रेलियादेशस्य मार्कस स्टोइन्स् इत्यस्य उपरि ४२ अंकस्य आज्ञाकारी अग्रतां प्राप्नोति तदनन्तरं स्टोइनीजः जिम्बाब्वेदेशस्य सिकंदररजा (२०८) बाङ्गलादेशस्य शाकिब अल हसनः (२०६) च सन्ति ।

सर्वाङ्गक्रीडकत्वेन सफलतायाः अतिरिक्तं लिविङ्ग्स्टोन् बल्लेबाजीक्रमाङ्कने अपि महत्त्वपूर्णं प्रगतिम् अकरोत्, १७ स्थानानि कूर्दित्वा ३३ स्थानं प्राप्तवान् । इदानीं आस्ट्रेलियादेशस्य जोश इङ्ग्लिस् इत्यनेन श्रृङ्खलायां ३७, ४२ च रनस्य स्कोरं कृत्वा शीर्षदशसु उल्लेखनीयं कूर्दनं कृतम् ।

गेन्दबाजी-मोर्चे एडम् ज़म्पा एन्रिच् नॉर्ट्जे इत्यस्मात् अग्रे गतः, येन सुनिश्चितं कृतम् यत् टी-२०-आइ-गेन्दबाजी-क्रमाङ्कने शीर्षषट्-क्रीडकाः सर्वे स्पिनर्-क्रीडकाः सन्ति । ज़म्पा इत्यस्य ६६२ रेटिंग् इत्यनेन सः श्रीलङ्कादेशस्य वनिन्दु हसरङ्ग इत्यस्मात् केवलं एकं अंकं पृष्ठतः अस्ति, यदा तु इङ्ग्लैण्ड्देशस्य आदिल रशीदः सम्पूर्णे श्रृङ्खले निरन्तरं विकेटं प्राप्तुं ७२१ रेटिंग् कृत्वा अग्रणीः अस्ति

एकदिवसीयक्रीडाजगति अपि उल्लेखनीयाः आन्दोलनानि अभवन् । नामिबियादेशस्य गेर्हार्ड इरास्मस् अमेरिकाविरुद्धं बल्लेबाजीं कन्दुकं च योगदानं दत्त्वा आल्-राउण्डर्-क्रमाङ्कने पञ्चमस्थानं प्राप्तवान् । तदतिरिक्तं अमेरिकादेशस्य कप्तानः मोनकपटेलः अस्मिन् एव मेलने अर्धशतकं कृत्वा शीर्ष ५० मध्ये प्रवेशं कृतवान् अस्ति ।