स्टेफन् दुजारिक् अवदत् यत्, "महासचिवः अतीव आतङ्कितः अस्ति यत् सम्पूर्णे लेबनानदेशे, तथैव सीरियादेशे च सितम्बरमासस्य १७, १८ दिनाङ्केषु बहूनां संचारयन्त्राणां विस्फोटः जातः, यत्र बालकाः सहितं न्यूनातिन्यूनं एकादश जनाः मृताः, सहस्राणि जनाः च घातिताः" इति , प्रवक्ता, बुधवासरे विज्ञप्तौ।

दुजारिक् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घस्य प्रमुखः सर्वेभ्यः सम्बन्धित-अभिनेतृभ्यः आग्रहं कृतवान् यत् ते अधिकान् वृद्धिं निवारयितुं अधिकतमं संयमं कुर्वन्तु, तथा च पक्षेभ्यः आग्रहं कृतवान् यत् ते सुरक्षापरिषदः संकल्पस्य १७०१ (२००६) पूर्णतया कार्यान्वयनार्थं पुनः प्रतिबद्धाः भवेयुः, स्थिरतां पुनः स्थापयितुं शत्रुतायाः निवृत्तौ तत्क्षणमेव प्रत्यागन्तुं च, सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

प्रवक्ता अवदत् यत्, "संयुक्तराष्ट्रसङ्घः सर्वेषां कूटनीतिकराजनैतिकप्रयत्नानाम् समर्थनं करोति यत् एतस्य हिंसायाः समाप्त्यर्थं यत् क्षेत्रं व्याप्तं कर्तुं धमकी ददाति।

लेबनानदेशस्य अधिकारिणः अवदन् यत् पेजर्-हस्तगत-रेडियो-इत्येतयोः लक्ष्यं कृत्वा विस्फोटेषु मङ्गलवासरे बुधवासरे च सम्पूर्णे लेबनानदेशे द्वौ बालकौ सहितं न्यूनातिन्यूनं २६ जनाः मृताः, अन्ये ३२०० तः अधिकाः घातिताः च।

लेबनानदेशस्य प्रतिवेशिनः सीरियादेशे राजधानी दमिश्केनगरे तेषां संचारयन्त्राणां विस्फोटेन हिज्बुल-सङ्घस्य १४ योद्धा घातिताः इति युद्धनिरीक्षकस्य सीरिया-मानवाधिकार-वेधशालायाः सूचना अस्ति