सिङ्गापुरः, एकस्य भारतीयमूलस्य पुरुषस्य सुरक्षाधिकारिणं, पुलिसाधिकारिणं, चिकित्सालये चिकित्सां कुर्वन्तं वैद्यं च उपरि अश्लीलवाक्यानि क्षिप्तवान् इति कारणेन ७,००० एसजीडी-रूप्यकाणां दण्डः दत्तः।

३० वर्षीयः मोहनराजनमोहनः बुधवासरे उत्पीडनात् संरक्षणकानूनस्य अन्तर्गतं द्वौ आरोपौ स्वीकृतवान् इति द स्ट्रेट्स् टाइम्स् इति पत्रिकायाः ​​समाचारः।

राज्यस्य अभियोजकपदाधिकारी ए मजीद योसुफ् इत्यनेन उक्तं यत् एप्रिलमासस्य १४ दिनाङ्के मोहनराजनं अचेतनावस्थायां तान टोक् सेङ्ग् अस्पतालं नीतः।

यदा सः चिकित्सालयानाम् दुर्घटना-आपातकालविभागस्य वैद्येन परीक्षितः आसीत् तदा सः जागरितः ।

अभियोजकः अवदत् यत् मत्तः मोहनराजनः निर्वहनस्य आग्रहं कृत्वा वैद्यस्य, कर्मचारिणां च मौखिकदुर्व्यवहारं कर्तुं आरब्धवान्।

यदा कश्चन सहायकपुलिसपदाधिकारी आगत्य तं शान्तं कर्तुं प्रयत्नं कृतवान् तदा मोहनराजनः तस्य उपरि अपि अश्लीलवाक्यानि उद्घोषितवान् ।

यदा मोहनाराजनः ए एण्ड ई विभागात् बहिः प्रेषितः तदा सः सहायकपुलिसपदाधिकारिणं प्रति चिल्लाति स्म ।

बहिः घटनास्थले आहूताः पुलिस-अधिकारिणः मोहनराजनस्य समीपं गत्वा तस्य सह वार्तालापं कृतवन्तः ।

तथापि सः एकं अधिकारीं प्रति उद्घोषयन् अवदत् यत् - "नियमेन अहं चिकित्सालयाः अन्तः नास्मि, किम्? भवन्तः मां त्यक्तुम् अर्हन्ति वा?"

यदा अधिकाः पुलिस-अधिकारिणः आगताः तदा सः तान् अपि मौखिक-दुर्व्यवहारं कृतवान् इति कथ्यते, तदनन्तरं सः गृहीतः इति कथ्यते ।

पुलिसकारे स्थित्वा सः अधिकारिणां मौखिकदुर्व्यवहारं कुर्वन् आसीत्, न कर्तव्यमिति उक्त्वा अपि वाहनस्य अन्तः बहुवारं पादं पातितवान् इति अभियोजकः अवदत्।

उपशमनार्थं अप्रतिनिधिः मोहनाराजनः अपराधसमये तलाकं गच्छति इति अवदत्, तनावग्रस्तः, विषादितः च आसीत्

"मया यत् कृतं तस्य विषये अहं बहु पश्चातापं अनुभवामि, एतान् अपराधान् पुनः कर्तुम् न इच्छामि यतोहि अहं सिङ्गापुरस्य कानूनविनियमानाम् आदरं करोमि" इति द स्ट्रेट्स् टाइम्स् इति पत्रिकायाः ​​उद्धृत्य तस्य याचनां कृतम्

सः न्यायाधीशात् नम्रतां याचितवान्, सः परामर्शसत्रेषु अपि भागं गृह्णाति तथा च डिप्लोमां प्राप्नोति।

दण्डनिर्णयकाले जिलान्यायाधीशः सान्द्रा लूई मोहनराजन इत्यस्मै अवदत् यत् - "भवन्तः शिक्षां यापयन्ति इति श्रुत्वा अहं हृदयं अनुभवामि, अद्यत्वे यथा वर्तते तथा पुनः कदापि न भविष्यति इति दृढनिश्चयः अस्ति।

सा अपि अवदत्- "वयं भवतः अस्माकं समुदायस्य च अवगमनं याचयामः यत् अस्माकं समाजस्य सेवां कुर्वन्तः अस्माकं लोकसेवाधिकारिणः अस्माकं अत्यन्तं सम्मानं अर्हन्ति। यत् मम विश्वासः अस्ति यत् वयं सर्वे सहमताः भविष्यामः।