बुधवासरे कब्जितपूर्वजेरुसलेमदेशे तथा कब्जाकृते प्यालेस्टिनीक्षेत्रे इजरायलस्य कार्याणि विचार्य यूएनजीए-सङ्घस्य १० तमे आपत्कालीनविशेषसत्रे बुधवासरे १२४ मतैः, १४ विपक्षे, ४३ मतैः च मतदानं न कृत्वा स्वीकृतः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

अन्तर्राष्ट्रीयन्यायालयस्य सल्लाहकारमतसहितं इजरायल्-देशः अन्तर्राष्ट्रीय-कानूनानुसारं स्वस्य सर्वाणि कानूनी-दायित्वस्य अनुपालनं कर्तुं आग्रहं कुर्वन् संकल्पः मंगलवासरे प्यालेस्टाइन-राज्येन प्रस्तावितः, तस्य सह-प्रायोजकः च द्वौ दर्जनाधिकैः राष्ट्रैः कृतः।

नवीनतया स्वीकृतेन संकल्पेन यूएनजीए "इजरायलः कब्जाकृते प्यालेस्टिनीक्षेत्रे स्वस्य अवैधं उपस्थितिं विलम्बं विना समाप्तं करोतु इति आग्रहं करोति, यत् तस्य अन्तर्राष्ट्रीयदायित्वं युक्तं निरन्तरचरित्रस्य अन्यायपूर्णं कार्यं भवति तथा च तत् 12 मासात् परं न करोतु वर्तमान संकल्पस्य स्वीकरणम्" इति ।

यूएनजीए इत्यपि आग्रहं करोति यत् इजरायल् अन्तर्राष्ट्रीयन्यायालयेन निर्धारितं सहितं अन्तर्राष्ट्रीयकानूनानुसारं स्वस्य सर्वाणि कानूनीदायित्वस्य विलम्बं विना अनुपालनं करोतु।

मतदानात् पूर्वं टिप्पण्यां संयुक्तराष्ट्रसङ्घस्य संयुक्त अरब अमीरातस्य स्थायीप्रतिनिधिः मोहम्मद ईसा अबुशाहाबः अवदत् यत् गाजादेशे मानवीयदुःखदघटनायाः निवारणं आवश्यकतावशात् जनानां निर्बाधरूपेण प्रवेशेन, युद्धविरामसौदान्तरेण, सम्बद्धानां सर्वेषां पूर्णकार्यन्वयनेन च करणीयम् सुरक्षापरिषदः संकल्पाः।

अस्य संघर्षस्य प्रसारार्थं द्विराज्यसमाधानस्य दिशि कार्यं कर्तुं विश्वसनीयशान्तिप्रक्रियायाः पुनः आरम्भः करणीयः इति सः प्यालेस्टाइनराज्यस्य पूर्णराज्यत्वस्य संयुक्तराष्ट्रसङ्घस्य सदस्यतायाः च समर्थनं प्रकटयन् अवदत्। "दुःखस्य समाप्तेः समयः आगतः" इति सः अवलोकितवान् ।

मंगलवासरे संकल्पस्य मसौदे परिचयं दत्त्वा संयुक्तराष्ट्रसङ्घस्य प्यालेस्टाइनराज्यस्य स्थायीपर्यवेक्षकः रियादमन्सूरः १९६७ तमे वर्षे सीमासु पूर्वी जेरुसलेमस्य राजधानीरूपेण स्वतन्त्रस्य सार्वभौमस्य च प्यालेस्टाइनराज्यस्य स्थापनायाः आह्वानं कृतवान्।

सः अवदत् यत् प्यालेस्टिनी-जनाः अपि स्वस्य अविच्छिन्न-अधिकारस्य साधने दृढाः सन्ति, यथा विश्वे अन्ये सर्वे नागरिकाः ये आत्मनिर्णयं इच्छन्ति |.

"प्यालेस्टिनीजनाः जीवितुं इच्छन्ति, न तु जीवितुं , ते इच्छन्ति यत् तेषां बालकाः भयं विना विद्यालयं गच्छन्तु। ते यथार्थे यथा भावनायां सन्ति तथा स्वतन्त्राः भवितुम् इच्छन्ति" इति मन्सूरः अवदत्।