पीएनएन

मुम्बई (महाराष्ट्र) [भारत], १४ जून : पुणेनगरे मुख्यालयं विद्यमानं नैकनावरे डेवलपर्स् इति कम्पनी मुम्बईनगरस्य वाकोला, सांताक्रूज् इत्यत्र स्थिते स्वस्य स्लम रिहैबिलिटेशन परियोजनायां 'जागृति' इत्यस्मिन् ८० परिवारेभ्यः गृहाणां सफलतया हस्तान्तरणस्य घोषणां कुर्वन् गर्वम् अनुभवति। एषः महत्त्वपूर्णः माइलस्टोन् परियोजनायां द्वितीयगोपुरस्य समाप्तिम् अङ्कयति यत् प्रायः १२ एकरेषु विस्तृतम् अस्ति ।

जागृति-झुग्गी-वसति-पुनर्वास-परियोजना २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १५ दिनाङ्के आरब्धा, यस्याः कुलविकासक्षेत्रं प्रायः ४५,००० वर्गमीटर् अस्ति । समर्पितः गोपुरः जी+९ संरचना अस्ति, तत्र ८० परिवाराः निवसन्ति, यत्र प्रत्येकं यूनिटं ३०० वर्गफुटस्य कालीनक्षेत्रस्य वैधानिकमान्यतायाः अनुरूपं भवति

नैकनावरे डेवलपर्स् इत्यस्य निदेशकः हेमन्त नैकनावरे अस्मिन् अवसरे टिप्पणीं कृतवान् यत्, "झुग्गी-वसति-पुनर्वास-प्राधिकरणस्य अन्तर्गतं ८० योग्यपरिवारेभ्यः एतानि गृहाणि समर्पयितुं वयं हर्षिताः स्मः। गुणवत्तापूर्णं समये च वितरणं प्रति अस्माकं प्रतिबद्धता स्थिरं वर्तते, अस्माकं मिशनं निरन्तरं कर्तुं च वयं प्रतीक्षामहे अत्यन्तं आवश्यकतावशात् जनानां कृते उत्तमं आवाससमाधानं प्रदातुं।"

प्रमुख हस्तान्तरणसमारोहस्य शोभा मुख्यातिथिविधायकः संजय पोटनिस् कृतवान्। विधायकः संजय पोटनिसः नैकनावरे डेवलपर्स् इत्यस्य उत्कृष्टतायाः अटलप्रतिबद्धतायाः समाजे महत्त्वपूर्णं योगदानस्य च अभिनन्दनं कृतवान्। "अद्य अहम् अत्र आगत्य एतत् विलक्षणं माइलस्टोन् द्रष्टुं गौरवान्वितः अस्मि। एषा उपक्रमः मुम्बईनगरे भाविपुनर्विकासपरियोजनानां कृते एकं मानदण्डं निर्धारयति" इति सः अवदत्।

हस्तान्तरणं चरणबद्धपुनर्विकासरणनीत्याः भागः अस्ति, यत्र नैकनावरे विकासकानां पुणेनगरे एसआरए परियोजनानां सफलसमाप्तेः सिद्धः अभिलेखः अस्ति अस्मिन् सम्पत्तिवर्गे एकं बृहत्तमं विभागं धारयति यत् विविधसामाजिक-आर्थिकस्तरयोः जीवनस्य गुणवत्तां वर्धयितुं तस्य समर्पणं रेखांकयति। अद्यपर्यन्तं पुणे-मुम्बई-नगरयोः मध्ये १४०० यूनिट्-इत्येतत् कम्पनीद्वारा समर्पितानि, अद्य ७८ यूनिट्-इत्येतत् समर्पितानि सन्ति । तदतिरिक्तं आगामिषु १२ मासेषु अन्ये ३७० यूनिट्-इत्यस्य हस्तान्तरणं निर्धारितम् अस्ति ।

जागृति एसआरए परियोजनायाः निवासिनः व्यायामशाला, नर्सरीविद्यालयः, समाजकार्यालयः च इत्यादीनां सुविधानां श्रेणीयाः लाभं प्राप्नुयुः, येन भविष्यस्य चरणानां हस्तान्तरणसमये आरामदायकः सुविधाजनकः च जीवनानुभवः सुनिश्चितः भविष्यति।

नैकनावरे विकासकाः दीर्घकालं यावत् झुग्गी-झोपड़ी-पुनर्वासस्य अग्रणीः सन्ति, ये दरिद्रक्षेत्रेषु निवसतां जनानां जीवनं वर्धयितुं सामाजिक-दायित्वस्य गहन-भावनायाः चालिताः सन्ति तेषां मिशनं झुग्गी-वसति-निवासिनः अधिकसमृद्ध-स्वस्थ-जीवनशैल्याः आकांक्षां साक्षात्कर्तुं सशक्तं कर्तुं, स्वच्छतायाः, स्वच्छतायाः, व्यवस्थिततायाः च आदतयः पोषयितुं च अस्ति आर्थिकदृष्ट्या वंचितानाम् जीवनस्तरं उन्नत्य ते न केवलं सामाजिकप्रगतेः अपितु नगरीयदृश्यानां जीवन्तं, झुग्गी-वसति-रहित-समुदायेषु परिवर्तनस्य अपि कल्पनां कुर्वन्ति

अस्मिन् क्षेत्रे वर्तमानसम्पत्त्याः मूल्यानि प्रतिवर्गफुटं प्रायः २५,००० रुप्यकाणि सन्ति, आगामिषु २-३ वर्षेषु १० प्रतिशतं मूल्यवृद्धिः अपेक्षिता अस्ति एषा सकारात्मकप्रवृत्तिः मुम्बईनगरस्य वाकोला, सांताक्रूज् सूक्ष्मविपण्ये वर्धमानमागधां विकासं च प्रतिबिम्बयति।

नैकनावरे इत्यनेन सस्ती, मध्यम आयस्य विलासिता आवासस्य, झुग्गी-झोपड़ी-पुनर्वासस्य, वाणिज्यिक-खुदरा-स्थानस्य, सेवा-गेटेड-प्लॉटिङ्ग-समुदायस्य, शैक्षणिक-संस्थानां च, अद्यतनतया पुनर्विकास-परियोजनानां च यावत् आवास-खण्डे स्थलचिह्नानि निर्मिताः सन्ति प्रायः 4 दशकस्य कालखण्डे कुलम् 60+ परियोजनाभिः सह, 18 मिलियन वर्गफीटतः अधिकं निर्माणं वितरितम् अस्ति तथा च प्रायः 6 मिलियन वर्गफुटं योजनाकृतम् अस्ति। मुम्बई, नवी मुम्बई, कोल्हापुर, गोवा इत्यादिषु परियोजनाभिः सह पुणेनगरस्य अनेकसूक्ष्मबाजारेषु अस्य कम्पनीयाः उपस्थितिः अस्ति ।