मुम्बई, देशस्य बृहत्तमः ऋणदाता भारतीयराज्यबैङ्कः गुरुवासरे घोषितवान् यत् दामोदर-उपत्यकानिगमस्य (डीवीसी) तापविद्युत्परियोजनाय १०,०५० कोटिरूप्यकाणां परियोजनाऋणं स्वीकृतवान्।

देशस्य बृहत्तमः ऋणदाता एकस्मिन् घोषणायाम् अवदत् यत् डीवीसी १६०० मेगावाट् अल्ट्रा सुपर क्रिटिकल् थर्मल पावर परियोजनायाः कृते १०,०५० कोटिरूप्यकाणि ऋणं ग्रहीतुं योजनां करोति।

परियोजनायां आधिकारिकवक्तव्यानुसारं झारखण्डस्य कोडर्मानगरे ८०० मेगावाट्-प्रत्येकस्य द्वयोः यूनिटयोः निर्माणं भवति ।

एषा परियोजना विद्युत्मन्त्रालयेन २०३० तमवर्षपर्यन्तं क्षमतावर्धनार्थं परियोजनासु अन्यतमा इति चिह्निता इति तया उक्तम्।

ज्ञातव्यं यत् एसबीआई गतकेषु त्रैमासिकेषु निगमऋणस्य सुदृढपाइपलाइनम् अस्ति इति धारयति, यदा अपि समग्ररूपेण कैपेक्सस्य अभावस्य विषये चिन्ता उत्पद्यते स्म।