भाजपा-वरिष्ठनेता, दलस्य प्रवक्ता च एएनएस-प्रसादः विज्ञप्तौ उक्तवान् यत् राहुलगान्धिनः विदेशीयभूमौ भारतमातुः, तस्याः नागरिकानां, लोकतान्त्रिकरूपेण निर्वाचितस्य च सर्वकारस्य निरन्तरं अपमानं कृत्वा भारतीयनागरिकतां धारयितुं अयोग्यं करोति।

भाजपानेता अजोडत् यत् पीएम मोदीनेतृत्वेन सर्वकारः महत्त्वपूर्णजनकल्याणयोजनासु नीतिनिर्णयेषु च नागरिकानां मतं याचने वैश्विकं उदाहरणम् अस्ति।

सः अवदत् यत् एतेषां उपायानां कृते नागरिकानां स्वरं सशक्तीकरणे पीएम मोदी इत्यस्य साहसं प्रदर्शितम्।

सः आरोपितवान् यत् केचन व्यक्तिः विदेशेषु विषप्रचारं प्रसारयित्वा भारतस्य गौरवस्य सम्झौतां कुर्वन्ति।

भाजपानेता अवदत् यत्, "एतत् स्वार्थीहितेन राजनैतिकसमुचितेन च चालितम् अस्ति। ये भारतस्य प्रतिष्ठां कलङ्कयन्ति, तस्य नागरिकान् लज्जयन्ति च, तेषां कदं यथापि भवतु, तेषां प्रतिरोधः अस्माभिः कर्तव्यः।

सः अपि अवदत् यत् भारत-चीन-सम्बन्धेषु राहुलगान्धी-महोदयस्य टिप्पणीः भ्रान्ताः, गुप्त-प्रयोजनैः च प्रेरिताः सन्ति ।

सः आरोपितवान् यत् काङ्ग्रेसनेतुः कार्याणि ऐतिहासिकं अज्ञानं राजनैतिकं अवसरवादं च प्रदर्शयन्ति।

भाजपानेता उक्तवान् यत् काङ्ग्रेसस्य पूर्वदोषाणां दोषं वर्तमानसर्वकारे स्थापयितुं प्रयत्नः स्वपक्षस्य लज्जाजनकराजनैतिकवृत्तात् ध्यानं विचलितुं निराशः प्रयासः अस्ति।

सः अपि अवदत् यत्, "पूर्वप्रधानमन्त्री जवाहरलालनेहरू इत्यस्य नेतृत्वे भारते अपमानजनकपराजयानां श्रृङ्खला अभवत् । एतेषु चीनदेशेन सह अक्साईचिन् इत्यस्य हानिः, पाकिस्तानदेशात् पोके इत्यस्य च हानिः अपि अन्तर्भवति । तस्य विपरीतम् प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन अचञ्चलसंकल्पः रणनीतिककुशलता च प्रदर्शिता।

भाजपानेता उक्तवान् यत् पीएम मोदी इत्यनेन चीनस्य जटिलं आव्हानं सम्बोधितं, वैरिणः प्रतिवेशिनः अपि भारतस्य सार्वभौमत्वस्य रक्षणं कृतम्।

सः आरोपं कृतवान् यत् राहुलगान्धिनः अद्यतन-अमेरिका-भ्रमणकाले भारतस्य विरुद्धं निराधार-आरोपाः लोकतान्त्रिक-संस्थासु तीव्र-आक्रमणाः सन्ति, एतेन भारतीय-जनानाम् विश्वासः क्षीणः भवति इति च अवदत् |.

सः केन्द्रसर्वकारेण आह्वानं कृतवान् यत् सः राहुलगान्धिनः विदेशभूमिविषये विश्वासघातकवक्तव्यस्य पृष्ठतः कारणानां अन्वेषणं करोतु।

भारतस्य हितस्य रक्षणार्थं आवश्यकं कार्यवाही कर्तुं केन्द्रसर्वकाराय अपि आह्वानं कृतवान् ।

भाजपानेता उक्तवान् यत्, "नागरिकैः विरोधं व्यक्तं कर्तव्यं, देशभक्तिं, एकतां, अखण्डतां च धारयितव्यम्। एतेन भारतस्य गौरवस्य रक्षणं भविष्यति, राष्ट्रगौरवस्य च पोषणं भविष्यति।"