चेन्नै, मद्रास उच्चन्यायालयेन गुरुवासरे उक्तं यत् राज्यस्य कृष्णगिरीमण्डले नकली एनसीसीशिबिरे बालिकानां कथितं यौनशोषणसम्बद्धं तमिलनाडुराज्यस्य कानूनीसेवाप्राधिकरणस्य प्रतिवेदनं 'आश्चर्यजनकम्' अस्ति।

कार्यवाहकमुख्यन्यायाधीशः डी कृष्णकुमारः न्यायाधीशः पी बी बालाजी च समाविष्टा प्रथमा पीठः अधिवक्ता ए पी सूर्यप्रकाशम इत्यनेन दाखिलस्य जनहितमुकदमस्य श्रवणं कुर्वन्ती एतत् अवलोकनं कृतवती, यत्र कृष्णगिरीपुलिसतः एतस्य घटनायाः अन्वेषणं सीबीआई इत्यस्मै स्थानान्तरयितुं प्रयत्नः कृतः।

प्रतिवेदनं परीक्ष्य न्यायालयेन उक्तं यत् टीएनएसएलएसए इत्यनेन स्वस्य प्रतिवेदने उक्तं यत् द्विदिनात्मके नकली एनसीसीशिबिरे उपस्थितानां प्रशिक्षकाणां मध्ये एकः शस्त्राणि (बन्दूकानि) दर्शितवान्, छात्रान् च धमकीम् अयच्छत् यत् ते कस्मै अपि घटनायाः विषये किमपि न प्रकाशयिष्यन्ति इति। मुख्यः अभियुक्तः, मृतः सिवरमनः बालकान् तर्जितवान् यत् सः तेषां लघु अङ्गुलीं छिनत्ति, यदि ते शिबिरे किं घटितम् इति किमपि प्रकाशयन्ति। सर्वं विद्यालयस्य परिसरस्य अन्तः एव अभवत्, अपि च। आयोजकाः द्वौ अवसरौ विद्यालयस्य अन्तः अग्निकुण्डं कृतवन्तः, छात्रैः सह मिश्रिताः, शिवरमनः च तेषां सह स्वतन्त्रतया गतवान् इति पीठिका अजोडत्।

पूर्वं पीठिका टीएनएसएलएसए इत्यस्मै विद्यालयस्य भ्रमणं कर्तुं, विद्यालयप्रबन्धनस्य अतिरिक्तं छात्रैः, अभिभावकैः, शिक्षकैः च सह संवादं कर्तुं निर्देशं दत्तवती। तदनुसारं टीएनएसएलएसए विद्यालयं गत्वा सम्बन्धितैः सह संवादं कृत्वा प्रतिवेदनं दाखिलवान्।

ततः पूर्वं अपर महाधिवक्ता जे रविन्द्रनः अवदत् यत् न्यायालयस्य निर्देशानुसारं सर्वकारेण विद्यालयाय कारणं दर्शयितुं सूचना जारीकृता अस्ति तथा च उत्तरं सन्तोषजनकं न भवति इति कारणतः कृष्णगिरीजिल्ला शैक्षिकपदाधिकारिणा निजीविद्यालयनिदेशकं नियुक्तं कर्तुं अनुशंसितम् विद्यालयस्य प्रशासनार्थं विशेषाधिकारी। सप्ताहद्वयेन वा अस्य अधिकारीणः नियुक्तिः भविष्यति इति सः अपि अवदत्।

सः अवदत् यत् फास्ट् ट्रैक महिला न्यायालयस्य माध्यमेन पीडितानां बालिकानां कृते अन्तरिमक्षतिपूर्तिः अपि दत्ता।

महाधिवक्ता पी एस रमण इत्यनेन उक्तं यत् अभियुक्तः सिवरमनः मूषकविषं सेवित्वा आत्महत्यां कृतवान्। विद्यालयस्य प्राचार्यः संवाददाता च पूर्वं गृहीतौ आस्ताम्। त्रयः विद्यालयाः कारणं दर्शयितुं सूचनाः निर्गताः भविष्यन्ति, यत्र नकली एनसीसी शिबिराणि कृतानि, कार्यवाही च भविष्यति इति सः अजोडत्।

सूर्यप्रकाशः अवदत् यत् सिवरमनः आत्महत्यां कृतवान् वा न वा इति सम्यक् अन्वेषणं कर्तव्यम् इति। समग्रस्य विषयस्य सम्यक् अन्वेषणस्य आवश्यकता वर्तते। छात्राणां निजचिकित्सालये निःशुल्कं चिकित्सां दातव्यम्। पीडितानां बालिकानां कृते "एक्स-ग्रेशिया" राशिः दातव्या इति सः अपि अवदत्।

पीठिका १९ सितम्बर् यावत् पदं कृतवती, प्रकरणस्य अग्रे सुनवायी।