नवीदिल्ली, रसदकम्पनी वेस्टर्न् कैरियर्स् (भारत) इत्यनेन गुरुवासरे उक्तं यत् सार्वजनिकसदस्यतायै प्रारम्भिकशेयरविक्रयणस्य उद्घाटनात् एकदिनपूर्वं एंकरनिवेशकानां कृते १४८ कोटिरूप्यकाणि संयोजितवन्तः।

आदित्य बिर्ला सन लाइफ इन्शुरन्स कम्पनी, कोटक महिन्द्रा जीवन बीमा कम्पनी, मोतीलाल ओसवाल म्यूचुअल फंड (एमएफ), कोटक एमएफ, आदित्य बिर्ला सन लाइफ एमएफ, निप्पोन् इण्डिया एमएफ, बीएनपी परिबास, सोसाइटी जनरल्, सिटीग्रुप ग्लोबल मार्केट्स् मॉरिशस च एंकर निवेशकेषु अन्यतमाः सन्ति

बीएसई-जालस्थले अपलोड् कृतस्य परिपत्रस्य अनुसारं कम्पनी १५ निधिभ्यः १७२ रुप्यकेषु ८५.९७ लक्षं इक्विटी-शेयरं आवंटितवती अस्ति, यत् मूल्य-पट्टिकायाः ​​उपरितन-अन्तम् अपि अस्ति एतेन लेनदेनस्य आकारः समुच्चयः १४८ कोटिरूप्यकाणि भवति ।

एंकरनिवेशकानां कृते ८५.९७ लक्षं इक्विटीशेयरस्य कुलविनियोगात् ३९.९३ लक्षं इक्विटीशेयरं ४ घरेलुम्यूचुअल् फण्ड्भ्यः आवंटितम्, येषां कुलम् ६ योजनानां माध्यमेन आवेदनं कृतम् अस्ति

कोलकाता-नगरस्य कम्पनीयाः ४९३ कोटिरूप्यकाणां प्रारम्भिकसार्वजनिकप्रस्तावः (आईपीओ) १३ सितम्बर् तः १८ सितम्बर् पर्यन्तं सार्वजनिकसदस्यतायै प्रतिशेयरं १६३ तः १७२ रुप्यकाणां मूल्यपरिधिषु उपलभ्यते।

आईपीओ मध्ये ४०० कोटिरूप्यकाणां समुच्चयस्य इक्विटीशेयरस्य ताजाः जारीः, ९३ कोटिरूप्यकाणां मूल्यस्य ५४ लक्षपर्यन्तं इक्विटीशेयरस्य विक्रयणप्रस्तावः (ओएफएस) च अस्ति, यत् प्रमोटरराजेन्द्रसेठियाद्वारा मूल्यपट्टिकायाः ​​उपरितनभागे अस्ति

ताजामुक्तितः १६३.५ कोटिरूप्यकाणां धुने प्राप्तस्य आयस्य उपयोगः ऋणस्य भुक्तिं कर्तुं, १५२ कोटिरूप्यकाणां उपयोगः वाणिज्यिकवाहनानां क्रयणार्थं, जहाजयानपात्रस्य, रिचस्टैकरस्य च क्रयणार्थं पूंजीव्ययस्य आवश्यकतानां वित्तपोषणार्थं, शेषधनस्य च सामान्यनिगमप्रयोजनानां कृते उपयुज्यते।

कम्पनी अवदत् यत् निवेशकाः न्यूनातिन्यूनं ८७ इक्विटी-शेयरस्य बोलीं कर्तुं शक्नुवन्ति तथा च तस्य गुणनखण्डेषु।

वेस्टर्न् कैरियर्स् भारतस्य प्रमुखा निजी, बहुविधा, रेल-केन्द्रिता, सम्पत्ति-हल्का-रसद-कम्पनी अस्ति, यस्याः ग्राहकाः धातु-खननम्, एफएमसीजी, औषध-निर्माण-निर्माण-सामग्री, रसायनानि, तैल-गैस-, उपयोगितानि च इत्यादिषु विविधक्षेत्रेषु १,६४७ ग्राहकानाम् आधारः अस्ति २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं ।

अस्य केचन प्रमुखग्राहकाः सन्ति टाटा स्टील, हिण्डल्को इण्डस्ट्रीज, वेदान्त, बाल्को, एच् यूएल, कोका-कोला इण्डिया, टाटा कंज्यूमर प्रोडक्ट्स्, वाघ बकरी, सिप्ला, हल्डिया पेट्रोकेमिकल्स्, गुजरात हेवी केमिकल्स् इत्यादयः

२०२४ वित्तवर्षपर्यन्तं कम्पनीयाः परिचालनात् १६८५ कोटिरूप्यकाणां राजस्वं प्राप्तम्, यत्र करपश्चात् (PAT) ८० कोटिरूप्यकाणां लाभः अभवत् ।

जे एम फाइनेंशियल तथा कोटक महिन्द्रा कैपिटल कम्पनी अस्य मुद्देः पुस्तकचालकाः प्रमुखाः प्रबन्धकाः सन्ति । इक्विटी-शेयराः बीएसई-एनएसई-योः सूचीकृत्य प्रस्ताविताः सन्ति ।