नवीदिल्ली, अमेजन-संस्थायाः आज्ञापितेन IPSOS-सर्वक्षणेन गुरुवासरे उक्तं यत् आगामि-उत्सव-ऋतौ प्रायः ५० प्रतिशतं जनाः ऑनलाइन-शॉपिङ्ग्-कृते अधिकं व्ययस्य योजनां कुर्वन्ति।

सर्वेक्षणस्य दावानुसारं दिल्ली एनसीआर, इलाहाबाद, लखनऊ, मथुरा, मुरादाबाद, इटावा, जालन्धर, जयपुर, उदयपुर, कोलकाता इत्यादिषु ३५ केन्द्रेषु जुलाई-अगस्त-मासेषु २०२४ तमस्य वर्षस्य ७,२६३ जनानां उत्तराणि प्राप्तानि सन्ति

प्रायः ८९ प्रतिशतं जनाः आगामिनां उत्सवानां विषये स्वस्य उत्साहं प्रकटितवन्तः, ७१ प्रतिशतं जनाः अन्तर्जालद्वारा शॉपिङ्गं कर्तुं स्वस्य अभिप्रायं सूचयन्ति ।

"प्रायः ५० प्रतिशतं उत्तरदातारः ये ऑनलाइन-शॉपिङ्गं कर्तुम् इच्छन्ति, तेषां कथनमस्ति यत् ते गतवर्षस्य तुलने ऑनलाइन-उत्सव-शॉपिङ्ग्-कार्य्ये अधिकं व्ययम् करिष्यन्ति। एषा प्रवृत्तिः मेट्रो-नगरेषु (५५ प्रतिशतं) तथा च टीयर-२-नगरेषु (१०-युक्तेषु नगरेषु ४३ प्रतिशतं) कटौतीं करोति -४० लक्षजनसंख्या) इति प्रतिवेदने उक्तम् ।

सुविधाः ऑनलाइन-शॉपिङ्ग्-कृते प्रमुख-चालकरूपेण उद्भवति यत्र ७६ प्रतिशतं जनाः दूरस्थरूपेण कदापि, कुत्रापि शॉपिङ्ग्-करणस्य क्षमतायाः प्रशंसाम् कुर्वन्ति ।

"परिमाणे शीघ्रं वितरणं (74 प्रतिशतं), वास्तविकं/मूलं उत्पादं प्रदातुं trustonline शॉपिंग इवेण्ट् (75 प्रतिशतं), किफायती भुगतानविकल्पाः यथा नो-लास्ट ईएमआई (75 प्रतिशतं) अन्ये केचन प्रमुखकारकाः सन्ति ये ग्राहकाः कालस्य मध्ये ऑनलाइन शॉपिंगं कुर्वन्ति उत्सवस्य ऋतुः" इति प्रतिवेदने उक्तम् ।