केन्द्रीयगृहमन्त्रालयस्य केन्द्रीय आतङ्कवादविभागेन, कार्यकर्तानियंत्रकप्राधिकरणेन जारीकृतायां सूचीयां ३३ आईएएस-अधिकारिणः ४५ आईपीएस-अधिकारिणः च नाम सन्ति ।

स्थानान्तरितेषु आईएएस-अधिकारिषु दिल्ली-नगरस्य अजयकुमारगुप्तः, यः २०१० तमे वर्षे बैच-अधिकारी अस्ति तथा च सम्प्रति दक्षिणपूर्वदिल्ली-नगरस्य जिलादण्डाधिकारी अस्ति, तथा च उद्योगानां विशेषायुक्ता मोनिका प्रियदर्शिनी, येषां दादरा-नगर-हवेली-दमन-इत्यस्य यू.टी दीउ, उच्चशिक्षानिदेशकः भूपेशचौधरी, शशङ्का आला च लद्दाखं प्रति स्थानान्तरिताः सन्ति। उत्तराणि त्रयः अपि २०१४ तमस्य वर्षस्य बैच-अधिकारिणः सन्ति ।

२००६ तमे वर्षे बैच-अधिकारी, जेकेजीए (जम्मू-कश्मीर-ई-गवर्नेन्स एजेन्सी-सूचना-प्रौद्योगिकी-विभागः) इत्यस्य सीईओ च प्रेरणा पुरी चण्डीगढं गमिष्यति

स्थानान्तरितेषु आईपीएस-अधिकारिषु दिल्लीपुलिसस्य संयुक्तायुक्ताः तुसारताबा (२००२ बैच) तथा हिबु तामाङ्गः पी.एन. ख्रीमेय (2004 बैच)। त्रयः अपि अरुणाचलप्रदेशं प्रति स्थानान्तरिताः सन्ति।

दिल्लीपुलिसस्य पञ्च जिलप्रमुखाः अपि स्थानान्तरिताः सन्ति - डीसीपी, दक्षिणपश्चिम, रोहित मीना मिजोरम, डीसीपी, उत्तर, मनोज कुमार मीना, डीसीपी, उत्तर पश्चिम, जितेन्द्र कुमार मीना, तथा डीसीपी, दक्षिण पूर्व, राजेश देव अण्डमान-निकोबारद्वीपेषु प्रेषितः, तथा च डीसीपी, ईशानदिशि, डॉ. जॉय तिर्की अरुणाचलप्रदेशं प्रति प्रेषितः।

२००४ तमे वर्षे बैच-अधिकारिणः महेन्द्रनाथतिवारीः सशस्त्र-जम्मू-नगरस्य पुलिस-महानिरीक्षकरूपेण तैनातः अस्ति, तस्य स्थानान्तरणं दिल्ली-नगरं कृतम् अस्ति तथा च अण्डमान-निकोबार-द्वीपानां संजय-कुमार-त्यागी (२००८ बैच) तथा मोनिका भारद्वाजः (२००९ बैच्) अमित-रॉयः च (2009 बैच) तथा अरुणाचलप्रदेशतः मो.अख्तर रिजवी (2011), तथा च मिजोरमतः मोहम्मद अली तथा भीषमसिंह (द्वौ अपि 2012 बैच) ।

दिल्लीपुलिसस्य पीआरओ सुमन नलवा (2011 बैच) अरुणाचलप्रदेशं स्थानान्तरितम्।

यदा स्थानान्तरणं तत्कालं प्रभावेण भवति, तदा गृहमन्त्रालयेन उक्तं यत्, अधिकारिणां जम्मू-कश्मीर-देशं प्रति आगमनं च यूटी-देशे निर्वाचनप्रक्रियायाः समाप्तेः अनन्तरमेव भविष्यति।