मुम्बई, महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे गुरुवासरे निटीआयोगस्य प्रतिवेदनं प्रकाशितवान् यस्य उद्देश्यं मुम्बई महानगरक्षेत्रे (एमएमआर) आर्थिकक्रियाकलापं २०३० तमवर्षपर्यन्तं वर्तमानस्य १४० अरब डॉलरतः दुगुणाधिकं कृत्वा ३०० अरब डॉलरं यावत् भवति।

विपक्षस्य शिवसेना-नेता आदित्यठाकरे तु चिन्तितवान् यत् महाराष्ट्रनिर्वाचनात् पूर्वं आगच्छन् केन्द्रीयचिन्तकदलस्य अध्ययनं नगरस्य केन्द्रशासितप्रदेशरूपेण परिणतुं पूर्ववर्ती अस्ति वा इति।

राज्यस्य अतिथिगृहे `सह्याद्री' इत्यत्र शिण्डे इत्यस्य उपदेवन्द्र फडनविस् तथा विश्व आर्थिकमञ्चस्य संस्थापक-अध्यक्षस्य क्लाउस् श्वाबस्य उपस्थितौ प्रकाशितेन प्रतिवेदने उक्तं यत् मुम्बई-क्षेत्रे आर्थिकक्रियाकलापं पञ्चभ्यः न्यूनेन समये महत्त्वपूर्णतया वर्धयितुं शक्यते वर्षाणि यावत् राज्ये २८ लक्षपर्यन्तं नवीनकार्यस्थानानि सृजति।

एतत् सम्भवं कर्तुं निजीक्षेत्रेण सहितं सम्पूर्णे मेगापोलिस-नगरे निवेशस्य आह्वानं करोति ।

वित्तीयसेवा, फिन्टेक्, कृत्रिमबुद्धिः, स्वास्थ्यं, मीडिया इत्यादीनां उद्योगानां कृते वैश्विकसेवाकेन्द्ररूपेण अस्य क्षेत्रस्य स्थापनायाः आवश्यकता वर्तते इति प्रतिवेदने उक्तम्।

आर्थिकक्रियाकलापस्य दुगुणीकरणेन वर्तमानस्य ५,२४८ अमेरिकीडॉलर्-रूप्यकाणां मध्ये २०३० तमे वर्षे प्रतिव्यक्ति-आयस्य वृद्धिः १२,००० अमेरिकी-डॉलर्-पर्यन्तं भविष्यति इति अत्र अपि उक्तम्

अन्यत्र पत्रकारसम्मेलने वदन् आदित्यठाकरे दावान् अकरोत् यत् केन्द्रे भाजपा-नेतृत्वेन सर्वकारः मुम्बई-नगरं केन्द्रीयक्षेत्रं परिणतुं योजनां कुर्वन् भवितुम् अर्हति, अतः अयं अध्ययनः।

“...अस्माकं आग्रहः अस्ति यत् मुम्बईनगरे तस्य GIFT नगरं भवितुमर्हति यत् अपहृत्य गुजरातनगरं नीतम्। यदा अस्माकं केन्द्रे अस्माकं सर्वकारः भविष्यति तदा मुम्बईनगरे स्वकीयं GIFT-नगरं भविष्यति” इति पूर्वराज्यमन्त्री अवदत्।

अहमदाबादस्य समीपे गुजरात-अन्तर्राष्ट्रीय-वित्त-टेक्-सिटी (GIFT City) इत्यस्य “प्रचारः” कृत्वा केन्द्रीय-वाणिज्यमन्त्री, मुम्बई-उत्तर-सांसदः च पीयूषगोयलः अपि क्षमायाचनां आग्रहं कृतवान्

शिवसेना (यूबीटी), महाराष्ट्रनवनिर्मनसेना (एमएनएस) च सहिताः क्षेत्रीयदलाः पूर्वं केन्द्रसर्वकारेण मुम्बईनगरं महाराष्ट्रात् पृथक् कर्तुं योजनां आश्रयति इति आरोपं कृतवन्तः।