नवीनदिल्ली, भारतं नवम्बर् २०२४ तमे वर्षे निर्धारितस्य यूरोपीयहाइड्रोजनसप्ताहस्य अनन्यसाझेदारः भविष्यति इति नवीनं नवीकरणीय ऊर्जामन्त्रालयेन गुरुवासरे उक्तम्।

मन्त्रालयस्य वक्तव्ये उक्तं यत्, नवीदिल्लीनगरस्य भारतमण्डपम् इत्यत्र आयोजितस्य ग्रीनहाइड्रोजनविषये अन्तर्राष्ट्रीयसम्मेलनस्य (ICGH-2024) द्वितीयदिने यूरोपीयहाइड्रोजनसप्ताहेन सह भारतस्य अनन्यसाझेदारीविषये घोषणा अभवत्।

निर्यातं वर्धयितुं यूरोपीयसङ्घस्य हरितविनियमानाम् सम्बोधनस्य भारतस्य अभिप्रायः अस्मिन् दिने प्रकाशितः। तदतिरिक्तं अमोनिया-आयात-टर्मिनल्-कृते नेदरलैण्ड्-देशस्य चेन-टर्मिनल्-भारतस्य एसीएमई-क्लीन्टेक्-इत्येतयोः मध्ये आशयपत्रे (LoI) हस्ताक्षरं कृतम् ।

आयोजने ग्रीनहाइड्रोजनक्षेत्रे व्याप्तेः, आव्हानानां च विषये यूरोपीयसङ्घस्य, आस्ट्रेलिया-देशस्य, नेदरलैण्ड्-देशस्य च दृष्टिकोणान् बहिः आनयन्तः सत्राः अपि अभवन् विद्युत्सचिवः पंकज अग्रवालस्य अध्यक्षतायां यूरोपीयसङ्घस्य सत्रे हाइड्रोजन यूरोपस्य मुख्यकार्यकारी जोर्गो चत्जीमार्ककिस् इत्यनेन सह वैश्विकविकार्बनीकरणप्रयासेषु हरितहाइड्रोजनस्य महत्त्वपूर्णघटकरूपेण भूमिकायां केन्द्रितः आसीत्।

चर्चायां प्रकाशितं यत् यूरोपीयसङ्घः (EU) कार्बनस्य प्रभावीरूपेण मूल्याङ्कनं कर्तुं सहायतां कर्तुं स्वस्य उत्सर्जनव्यापारव्यवस्थायाः (ETS) सुधारं कर्तुं केन्द्रितः अस्ति, जीवाश्म-इन्धनस्य प्रतियोगीरूपेण हाइड्रोजनस्य स्केल-अपं प्रोत्साहयितुं।

उद्योगस्य खिलाडयः सार्वजनिककम्पनीनां च १०० तः अधिकाः स्टालाः हरितहाइड्रोजनमूल्यशृङ्खलायाः क्षेत्रे नवीनतमप्रौद्योगिकीनां नवीनतां च प्रदर्शयन्ति। अस्मिन् कार्यक्रमे २००० तः अधिकाः राष्ट्रिय-अन्तर्राष्ट्रीय-प्रतिनिधिः सन्ति येषु शिक्षाविदः, उद्योगविशेषज्ञाः स्टार्टअप-संस्थाः, नीतिनिर्मातारः, राजनयिकाः च सन्ति

प्रदर्शन्याः पार्श्वे अस्मिन् दिने राष्ट्रियपोस्टरप्रतियोगिता अपि अभवत् यत्र प्रतिभागिनः स्थायिभविष्यस्य निर्माणे स्वविचाराः नवीनतां च प्रदर्शितवन्तः।

अस्मिन् दिने सिङ्गापुर-दक्षिणकोरिया-विषये द्वौ देशगोलमेजः, भारत-अमेरिका-हाइड्रोजन-कार्यदलस्य कृते उद्योगगोलमेजः, हाइड्रोजन-विषये च एकः सफलता-गोलमेजः अपि अभवत्, येषु सर्वेषु गहनतर-अन्तर्राष्ट्रीय-सहकार्यं रणनीतिक-संवादं च पोषितम् |.