अत्र सम्मेलने वदन् डॉ. पौलः भारते सम्पूर्णे स्वास्थ्यक्षेत्रे परिवर्तनकारी परिवर्तनं भवति इति प्रकाशितवान्।

“अस्माभिः रोबोटिक्स, एआइ इत्यादीनि नूतनानि प्रौद्योगिकीनि निर्मातव्यानि परन्तु एतादृशरीत्या यत् एतेन अङ्कीयविभाजनं न वर्धते, तथा च ये अङ्कीयसाक्षराः न सन्ति तेषां सहजतया उपयोगः कर्तुं शक्यते” इति सः समागमे अवदत्

“अस्माभिः एतदपि सुनिश्चितं कर्तव्यं यत् डिजिटलसमाधानं अधिकारस्य परिधिमध्ये भवति तथा च समावेशीत्वं, मानवअधिकारस्य रक्षणं, अग्रे लोकतन्त्रीकरणं च प्रवर्तयितुं शक्यते ,” इति सः बोधितवान्।

अङ्कीयसमाधानेन जीवनसुलभतायाः पारिस्थितिकीतन्त्रस्य प्रचारः वा निर्माणं वा कर्तव्यं न तु जनानां कृते अधिकं जटिलं करणीयम्। एतेषु जीवनस्य गुणवत्तां वर्धयितुं, कल्याणं आलिंगयितुं, पारम्परिकज्ञानं समावेशयितुं, अस्माकं स्वास्थ्यसेवाक्रियासु त्वरितता च भवितुमर्हति इति डॉ. पौलस्य मते।

स्वास्थ्यसचिवः अपूर्वचन्द्रः अवदत् यत् राष्ट्रिय-डिजिटल-मिशनस्य एकं लक्ष्यं स्वास्थ्यसेवानां व्याप्तिम् वर्धयितुं ग्रामीण-नगरीयक्षेत्रयोः विषमताम् न्यूनीकर्तुं च अस्ति।

सः CoWIN तथा Aarogya Setu app इत्येतयोः सफलतां प्रकाशितवान् यत् देशे सर्वत्र २२० कोटिभ्यः अधिकानि टीकाकरणं प्रदातुं साहाय्यं कृतवान्।

“सरकारः सर्वकारस्य प्रमुखयोजनायाः आयुष्मानभारत-डिजिटल-मिशनस्य माध्यमेन अपि एतस्यैव प्रतिरूपस्य प्रतिकृतिं कर्तुम् इच्छति” इति चन्द्रः अस्मिन् मासे अन्ते यू-विन्-पोर्टलस्य आगामि-प्रक्षेपणस्य विषये सूचनां दत्त्वा अवदत् यत् टीकाकरणस्य स्थायी-डिजिटल-अभिलेखं रक्षिष्यति,... ३ कोटिभ्यः अधिकेभ्यः गर्भिणीनां मातृणां च औषधानि, प्रतिवर्षं जायमानानां प्रायः २.७ कोटिभ्यः बालकानां च औषधानि।

राष्ट्रीयमानवाधिकारआयोगस्य महासचिवः भरतलालः अवदत् यत् स्वास्थ्यसेवा मूलभूतः मानवाधिकारः अस्ति तथा च सुस्वास्थ्यं विना मानवस्य पूर्णक्षमता साकारं कर्तुं न शक्यते।

सः प्रकाशितवान् यत् एनएचआरसी-संस्थायाः व्याप्तिः आर्थिकतः सामाजिक-सांस्कृतिकक्षेत्राणां क्षेत्रपर्यन्तं वर्धिता अस्ति तथा च यतः स्वास्थ्यक्षेत्रं सर्वेषां प्रभावं करोति, अतः सम्प्रति अस्मिन् क्षेत्रे अपि संलग्नः अस्ति।