"एषा अभूतपूर्वप्रविधिः, विश्वस्य प्रथमा इति कारणतः, न्यूरो-ऑन्कोलॉजी-क्षेत्रे महत्त्वपूर्णा उन्नतिं चिह्नयति" इति मंगलवासरे चेन्नै-नगरस्य अपोलो-कर्क्कटकेन्द्रेभ्यः (ACCs) विज्ञप्तौ उक्तम्।

तस्याः द्विचक्रिकदुर्घटनायाः अनन्तरं जाँचस्य समये एसीसी-वैद्याः तस्याः मस्तिष्कस्य प्रबलपक्षस्य इन्सुला-लोबस्य सुकुमारगुच्छेषु आकस्मिकं अर्बुदं प्राप्नुवन्

मस्तिष्कप्रकोष्ठस्य अन्तः गभीरं निहितः इन्सुला शल्यक्रियायाः हस्तक्षेपाय महत्त्वपूर्णानि आव्हानानि उत्पद्यते । वाक्-गति-आदि-कार्य-नियन्त्रक-विटा-क्षेत्रैः परितः भवति, रक्तवाहिनीनां सघन-जालेन च स्तरितम् अस्ति ।

पारम्परिकशल्यचिकित्सापद्धतिषु गम्भीरमस्तिष्कस्य ऊतकयोः रक्तवाहिनीनां च माध्यमेन मार्गदर्शनस्य आवश्यकता भवति, यत्र पक्षाघातः, आघातः, भाषाविकारः च जोखिमः भवति ।

प्रायः शल्यक्रियायाः समये रोगिणः जागृताः एव तिष्ठन्ति, येन तेषां दुःखं वर्धते, आक्षेपाः, मस्तिष्कस्य उदग्रता इत्यादीनां जटिलतानां जोखिमः वर्धते एतेषां जोखिमानां अभावेऽपि शल्यक्रिया एव प्राथमिकविकल्पः एव अस्ति ।

दलेन कपाल-आधार-क्षतानां कृते कीहोल-शल्यक्रियाभिः सह स्वस्य पूर्व-अनुभवस्य लाभं गृहीत्वा इन्सुला-पर्यन्तं th भ्रू-मध्ये एकस्य लघु-चीरस्य माध्यमेन नूतन-कीहोल-दृष्टिकोणस्य विकल्पः कृतः

ते अवदन् यत् नवीनः दृष्टिकोणः न केवलं एतान् गभीरान् मस्तिष्कस्य अर्बुदान् दूरीकर्तुं अन्यं विकल्पं प्रदाति अपितु "क्लिनिका उत्कृष्टतां, कार्यक्षमतां, सुरक्षां च" प्रदर्शयति।

"एतस्याः उपलब्धेः प्रभावं अतिशयोक्तिं कर्तुं न शक्यते। भ्रू-कीहोल्-पद्धतिः मस्तिष्कस्य अन्तः एतेषां गभीर-अर्बुदानां कृते परिवर्तनकारी विकल्पं प्रददाति, आक्रामकतां न्यूनीकरोति, संपार्श्विकक्षतिं न्यूनीकरोति, रोगी-सुरक्षां महत्त्वपूर्णतया वर्धयति, जीवनस्य समग्रगुणवत्ता च भवति," इति हृषिकेशः वदति सरकार, वरिष्ठ सलाहकार - न्यूरोसर्जरी, अपोलो कैंसर केन्द्र।

वैद्यः अवदत् यत् सा महिला ७२ घण्टाभ्यन्तरे चिकित्सालयात् निर्गता, अधुना सा स्वस्थः अस्ति।

सा महिला वैद्यान् धन्यवादं दत्त्वा अवलोकितवती यत् उन्नतचिकित्सा न केवलं तां चिकित्सां करोति अपितु "मम आशां, आरामं, सामान्यतां च अल्पतरं पुनरागमनं च दत्तवान्" इति