गरवाहः (झारखण्डः), गजानां आक्रमणस्य भयात् एकत्र सुप्ताः त्रयः बालकाः झारखण्डस्य गरवाहमण्डलस्य एकस्मिन् ग्रामे सर्पदंशात् मृताः इति शुक्रवासरे पुलिसैः उक्तम्।

मण्डलस्य चिनियापुलिसस्थानकस्य अधिकारक्षेत्रे चपकालीग्रामे एषा घटना अभवत् इति एकः पुलिस अधिकारी अवदत्।

गज-आक्रमणात् भयभीताः एकस्य परिवारस्य ८ तः १० यावत् बालकाः स्वस्य टाइल्-गृहस्य तलस्य उपरि सुप्ताः आसन् यदा सरीसृपः, क्राइट् इति कथ्यते, नावानगर-टोला-नगरे स्थितं गृहं लुब्धतया प्रविश्य गुरुवासरे रात्रौ त्रीन् दष्टवान् इति पुलिसैः अधिकारी अवदत्।

घटनायाः अनन्तरं प्रातः १ वादनस्य समीपे पीडिताः एकस्य जादूगरस्य समीपं नीताः, तत्र तेषु द्वौ मृतौ।ततः परिवारस्य सदस्याः तृतीयां पीडितां क्वाक् इत्यस्य समीपं नीतवन्तः परन्तु सा मार्गे एव मृता इति पुलिस-अधिकारी अवदत्।

चिनियापुलिसस्थानकस्य प्रभारी अधिकारी नीरजकुमारः अवदत् यत् मृतानां पन्नालालकोरवा (१५), कञ्चनकुमारी (८), बेबी कुमारी (९) च इति ज्ञातम्।

एतस्मिन् समये प्रचलितगजधमकीकारणात् ग्रामजनाः सुरक्षितस्थानेषु निद्रां कर्तुं बाध्यन्ते।

पचिडर्माः अन्नं अन्वेष्य मानवनिवासस्थानं प्रविशन्ति ।

केचन ग्रामिणः विद्यालयभवनानां छतौ अथवा ग्रामस्य एकस्मिन् स्थाने समूहरूपेण निद्रां कर्तुं बाध्यन्ते इति स्थानीयजनाः दावान् अकरोत्।