देशे अधुना प्रायः ७५,००० एमडीआर-टीबी-रोगिणः अस्य लघुतरस्य आहारस्य लाभं प्राप्तुं शक्नुवन्ति । व्ययस्य समग्ररूपेण बचतम् अपि भविष्यति।

संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याणां (SDG) अन्तर्गतं रोगस्य उन्मूलनस्य वैश्विकलक्ष्यात् पञ्चवर्षपूर्वं २०२५ तमवर्षपर्यन्तं क्षयरोगस्य समाप्त्यर्थं प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य दृष्टेः भागरूपेण मन्त्रालयेन ‘बीपीएएलएम’-पद्धतिं अनुमोदितं

मन्त्रालयस्य केन्द्रीयक्षयरोगविभागेन राज्यैः सह परामर्शं कृत्वा बीपीएएलएम-पद्धतेः राष्ट्रव्यापीं प्रसारणयोजना निर्मितं भवति, यस्मिन् नूतनपद्धतेः सुरक्षितप्रशासनार्थं स्वास्थ्यव्यवसायिनां कठोरक्षमतानिर्माणं समावेशितम् अस्ति

अस्मिन् आहारपद्धत्या बेडाक्विलिन् तथा लिनेजोलिड् (मोक्सिफ्लोक्सासिन् सहित/विना) इत्यनेन सह संयोजनेन नूतनं क्षयरोगविरोधी औषधं ‘प्रेटोमैनिड्’ अन्तर्भवति । प्रीटोमानिड् इत्यस्य भारते उपयोगाय पूर्वं केन्द्रीय औषधमानकनियन्त्रणसङ्गठनेन (CDSCO) अनुमोदनं अनुज्ञापत्रं च प्राप्तम् अस्ति ।

The four-drug combination , Pretomanid, Linezolid and Moxifloxacin , पूर्वस्य MDR-TB उपचारप्रक्रियायाः अपेक्षया अधिकं प्रभावी तथा च द्रुततरः उपचारविकल्पः, सर्वकारस्य अनुसारम्।

यद्यपि पारम्परिकाः एमडीआर-टीबी-उपचाराः गम्भीरदुष्प्रभावैः सह २० मासान् यावत् स्थातुं शक्नुवन्ति तथापि ‘बीपीएएलएम’-उपचारः उच्चचिकित्सासफलतायाः दरेन केवलं षड्मासेषु एव औषधप्रतिरोधी क्षयरोगस्य चिकित्सां कर्तुं शक्नोति

तस्य प्रभावशीलतां प्रति मन्त्रालयेन देशान्तर्गतविषयविशेषज्ञैः प्रमाणानां सम्यक् समीक्षाद्वारा अस्य नूतनस्य क्षयरोगचिकित्सापद्धतेः प्रमाणीकरणं सुनिश्चितं कृतम्।

स्वास्थ्य-परिवार-कल्याण-विभागेन स्वास्थ्य-अनुसन्धान-विभागस्य माध्यमेन, स्वास्थ्य-प्रौद्योगिकी-मूल्यांकनं अपि कृतम्, यत् एतत् सुनिश्चितं भवति यत् एषः एमडीआर-टीबी-उपचारविकल्पः सुरक्षितः, व्यय-प्रभावी च अस्ति इति।

पूर्वं संशोधितराष्ट्रीयक्षयनियन्त्रणकार्यक्रमः (RNTCP) इति नाम्ना प्रसिद्धस्य राष्ट्रियक्षयरोगनिराकरणकार्यक्रमस्य (NTEP) उद्देश्यं २०२५ तमे वर्षे भारते क्षयरोगस्य भारं सामरिकरूपेण न्यूनीकर्तुं वर्तते

एषा दृष्टिः प्रथमवारं २०१८ तमस्य वर्षस्य मार्चमासे दिल्ली-अन्तक्षय-शिखरसम्मेलने पीएम-मोदी-महोदयेन उक्तवती ।

अस्मिन् देशे विश्वस्य बृहत्तमं क्षयरोगप्रयोगशालाजालम् अस्ति यत्र ७,७६७ द्रुतगतिना आणविकपरीक्षणसुविधाः, ८७ संस्कृति-औषध-संवेदनशीलता-परीक्षण-प्रयोगशालाः च सन्ति