पटना, बिहारराजधानी पटना इत्यस्य बहिःभागे शुक्रवासरे एकस्मिन् ग्रामे लघुनालिकानिर्माणविषये समूहसङ्घर्षे ६५ वर्षीयायाः महिलायाः मृत्युः तस्याः पुत्रः च घातितः इति पुलिसेन उक्तम्।

धनरुआ थानाक्षेत्रस्य अधिकारक्षेत्रे छोटकी मठग्रामे एषा घटना अभवत्।

एकः समूहः नालिकानिर्माणस्य विरोधं कुर्वन् आसीत्, अपरः तु शीघ्रमेव तस्याः निर्माणं कर्तुम् इच्छति स्म ।

देवकुंवरदेवी इत्यस्याः मृत्युः अभवत्, तस्याः पुत्रः छोटे लालः तु चोटितः अभवत् ।

"ग्रामजनानां मते, एषा घटना तदा अभवत् यदा ग्रामस्य द्वयोः समूहयोः मध्ये नुल्लाहस्य निर्माणविषये विवादः जातः। मौखिक थूकः सहसा हिंसकः अभवत्, उभयतः जनाः परस्परं शिलापातं कर्तुं आरब्धवन्तः" इति स्टेशनहाउस-अधिकारी धनरुआ थाना के (SHO) ललित विजय ने .

संघर्षस्य समये देवकुन्वरदेवी इत्यस्य शिरसि शिलापातः अभवत्, ततः सा भूमौ पतिता इति पुलिस-अधिकारी अवदत्, तस्याः चिकित्सालये एव मृता इति च अवदत्।

तस्याः पुत्रः अपि चिकित्सालये प्रवेशितः यत्र तस्य स्थितिः स्थिरः अस्ति ।

पलायितानां अभियुक्तानां ग्रहणार्थं प्रकरणं पञ्जीकृत्य मनुष्यमृगया आरब्धा अस्ति।

अनेके जनाः निरुद्धाः इति विजयः अवदत्।