नेशनल् सिक्योरिटीज डिपोजिटरी लिमिटेड (एनएसडीएल) तथा सेण्ट्रल् डिपोजिटरी सर्विसेज लिमिटेड (सीडीएसएल) इत्येतयोः आँकडानां अनुसारं अगस्तमासे देशे कुल डिमेट् खातानां संख्या चतुर्दशलाखाधिकं वर्धिता, १७१.१ मिलियनं यावत् अभवत्।

अगस्तमासे अभिलेख-आईपीओ-द्वारा डिमेट्-गणना वर्धिता ।

गतमासे १० कम्पनयः आईपीओ-माध्यमेन प्रायः १७,००० कोटिरूप्यकाणि संग्रहितवन्तः ।

२०२४ तः समासे चतुर्लक्षं डिमैट् खातानि योजिताः सन्ति, मासिकरूपेण ।

चालूवर्षस्य प्रथमाष्टमासेषु प्रायः ३.२ कोटिः डिमेट् खाताः उद्घाटिताः सन्ति ।

बहूनां संख्यायां डिमेट् खातानां उद्घाटनस्य कारणं अस्मिन् पञ्चाङ्गवर्षे नूतनानि आईपीओ अपि सन्ति ।

२०२४ तमस्य वर्षस्य आरम्भात् ३१ अगस्तपर्यन्तं ५० तः अधिकाः कम्पनयः आईपीओ-माध्यमेन ५३,४१९ कोटिरूप्यकाणि संग्रहितवन्तः ।

भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) कृते अध्ययने उक्तं यत् बृहत्संख्याकाः निवेशकाः केवलं आईपीओ-मध्ये भागं ग्रहीतुं डिमेट् खातानि उद्घाटयन्ति।

अध्ययने ज्ञातं यत् २०२१ तमस्य वर्षस्य एप्रिल-मासतः २०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं आईपीओ-अनुप्रयोगार्थं प्रयुक्तानां प्रायः आर्धं डिमेट्-सङ्घटनं महामारी-महामारी-अनन्तरं उद्घाटितम् अस्ति ।

२०२४ तमे वर्षे निवेशकानां कृते शेयरबजारेण उत्तमं प्रतिफलं दत्तम् अस्ति ।

अस्मिन् वर्षे आरम्भात् निफ्टी इत्यस्य मूल्यं गत एकवर्षे प्रायः १५ प्रतिशतं, २७ प्रतिशतं च वर्धितम् ।

अस्मिन् वर्षे आरम्भात् सेन्सेक्सस्य १३ प्रतिशतं, गत एकवर्षे २४ प्रतिशतं च वृद्धिः अभवत् ।

भारतीय-शेयर-बजारस्य उदयस्य कारणं अर्थव्यवस्थायाः सुदृढीकरणम् अस्ति ।

भारतस्य सकलराष्ट्रीयउत्पादवृद्धिः २०२३-२४ वित्तीयवर्षे ८.२ प्रतिशतं आसीत्, यत् २०२४-२५ वित्तीयवर्षे ७.२ प्रतिशतं इति अनुमानितम् अस्ति ।