अस्य अभियानस्य आयोजनं संस्थायाः विधिप्रकोष्ठेन केन्द्रीयशिक्षामन्त्रालयस्य निर्देशनेन कृतम् ।

आधिकारिकविज्ञप्त्यानुसारं परिसरसमुदायं नूतनानां आपराधिककायदानानां विषये सूचयितुं अस्य अभियानस्य उद्देश्यम् आसीत् ।

भारतीयन्यायसंहिता, २०२३ इति नूतनाः कानूनाः भारतीयदण्डसंहिता, १८६० इत्यस्य स्थाने स्थास्यन्ति, भारतीयनागारिकसुरक्षासंहिता, २०२३, आपराधिकप्रक्रियासंहिता, १९७३ इत्यस्य स्थाने स्थास्यति, भारतीयसाक्ष्याधिनियमः, २०२३ च स्थानं गृह्णीयात् भारतीय साक्ष्य अधिनियम, 1872 के.

एते नूतनाः कानूनाः आधुनिकभारतस्य कृते अधिकं प्रासंगिकाः भवेयुः, येषु साइबरअपराधः, सामाजिकन्यायः, आधुनिकसाक्ष्यप्रक्रियाः इत्यादयः पक्षाः समाविष्टाः सन्ति तेषां उद्देश्यं कानूनीभाषायाः सरलीकरणं, प्रक्रियाणां सुव्यवस्थितीकरणं, कानूनीरूपरेखायाः विउपनिवेशीकरणं च कुर्वन् पीडिताधिकारं सुदृढं कर्तुं च अस्ति । एते परिवर्तनानि जुलैमासस्य प्रथमदिनात् प्रभावी भविष्यन्ति।

केन्द्रीय अन्वेषण ब्यूरो (सीबीआई) वरिष्ठ लोक अभियोजकः चन्दनकुमारसिंहः अवदत् यत्, "नवकानूनैः भारते महत्त्वपूर्णकानूनीसुधारस्य आरम्भः भविष्यति, नूतनसामाजिकव्यवस्था च स्थापिता भविष्यति। मम विश्वासः अस्ति यत् एषः अभियानः सफलतया 1990 तमस्य वर्षस्य विवरणानां विषये जागरूकतां जनयिष्यति।" एतानि नवीनाः आपराधिकसंहितानि” इति ।

एतेषां नूतनानां कानूनानां कार्यान्वयनार्थं केवलं एकमासः अवशिष्टः अस्ति, अतः आईआईटी कानपुरस्य जागरूकता-अभियानेन परिसरसमुदायः अस्य महत्त्वपूर्णस्य कानूनी-विकासस्य अवगमनाय, अनुकूलतायै च आवश्यकेन ज्ञानेन सुसज्जितः अस्ति |.