निर्वाचनस्वतन्त्रप्राधिकरणस्य प्रमुखः मोहम्मद चरफी रविवासरे राजधानी अल्जीयर्स्-नगरे पत्रकारसम्मेलने अवदत् यत् टेबौने ५,३२९,२५३ मतं प्राप्तवान्, अथवा कुलमतस्य ९४.६५ प्रतिशतं मतम्।

तस्य समीपस्थः प्रतियोगी अब्देलाली हस्सानी शेरिफ् इत्यनेन १७८,७९७ मतानि अथवा ३.१७ प्रतिशतं मतं प्राप्तम्, यूसेफ् आउचिचे इत्यनेन १२२,१४६ मतं प्राप्तम् ।

नियमानुसारं देशस्य संवैधानिकपरिषद् अभ्यर्थीनां यत्किमपि अपीलं परिणामं अन्तिमरूपेण निर्धारयितुं पूर्वं समीक्षां करिष्यति।

शनिवासरे अयं निर्वाचनः अभवत्, यत्र २३ मिलियनतः अधिकाः नागरिकाः मतदानस्य योग्याः अभवन् । यद्यपि अल्जीरियादेशस्य राष्ट्रपतिनिर्वाचनं परम्परागतरूपेण दिसम्बरमासे भवति तथापि टेब्बौने इत्यनेन "तकनीकीकारणानि" उद्धृत्य अस्मिन् वर्षे निर्वाचनं मार्चमासे पूर्वतिथिं प्रति स्थापितं

७८ वर्षीयः वर्तमानः राष्ट्रपतिः प्रथमवारं २०१९ तमे वर्षे राजनैतिकसंकटस्य अनन्तरं स्वर्गीयराष्ट्रपतिस्य अब्देलाजिज् बौतेफ्लिका इत्यस्य राजीनामा च अनन्तरं कार्यभारं स्वीकृतवान् ।

टेब्बौने इत्यस्य विजयः तस्य नेतृत्वस्य निरन्तरता अस्ति । निर्वाचनप्रचारकाले सः अल्जीरियादेशस्य राजनैतिक-आर्थिक-चुनौत्यं निरन्तरं सम्बोधयितुं प्रतिज्ञां कृतवान् ।