आगामिनिर्वाचनानां कृते निर्वाचनपूर्वगठबन्धनार्थं काङ्ग्रेस-आम-आदमी-पक्षयोः मध्ये प्रचलति वार्तायां सी.एम जनान् वञ्चयन्" इति ।

सः अवदत् यत् भाजपा "तृतीयवारं हरियाणादेशे महता जनादेशेन सर्वकारं निर्मातुम् गच्छति" इति।

काङ्ग्रेस-आपा-पक्षयोः उपरि प्रहारं कुर्वन् सी.एम.सैनी अवदत् यत् जनाः अवगतवन्तः यत् "ते कस्यचित् हितं कर्तुं न शक्नुवन्ति, न राज्यस्य न राज्यस्य जनानां; ते केवलं स्वस्य हितं कर्तुं शक्नुवन्ति" इति।

अद्यैव काङ्ग्रेस-पक्षे सम्मिलितस्य मल्लयुद्धस्य बजरङ्ग-पुनिया-इत्यस्य कृते धमकीविषये सी.एम.

सीएम सैनी इत्यस्य मते प्रधानमन्त्री नरेन्द्रमोदी १४ सितम्बर् दिनाङ्के कुरुक्षेत्रे सभां करिष्यति।

हरियाणा-सीएमः अवदत् यत् भाजपा शीघ्रमेव स्वस्य द्वितीयसूचीं प्रकाशयिष्यति, "निर्वाचनं कुर्वतां अभ्यर्थीनां टिकटेषु कोऽपि परिवर्तनः न भविष्यति" इति।

९० सदस्यीयस्य हरियाणाविधानसभायाः निर्वाचनस्य मतदानं अक्टोबर् ५ दिनाङ्के भविष्यति।

नामाङ्कनार्थं अन्तिमतिथिः १२ सितम्बरदिनाङ्कः अस्ति, यदा तु १३ सितम्बर् दिनाङ्के जाँचः भविष्यति, नामाङ्कननिवृत्तेः अन्तिमतिथिः १६ सितम्बर् अस्ति।

मतपत्राणां गणना अक्टोबर् ८ दिनाङ्के भविष्यति।

ततः पूर्वं केन्द्रीय आवासनगरीयमन्त्री मनोहरलालखट्टरेण अपि विश्वासः प्रकटितः यत् भाजपा राज्ये तृतीयवारं क्रमशः सर्वकारं निर्मास्यति। हरियाणा-राज्यस्य पूर्व-सीएम-महोदयेन कर्णाल्-नगरे समाचार-सञ्चारमाध्यमेन उक्तं यत् आगामिषु दिनेषु राज्ये प्रधानमन्त्री मोदी, केन्द्रीयगृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, अनेके मुख्यमन्त्रिणः, मन्त्रिणः च सभाः भविष्यन्ति।